SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं संप्रति पंचदशबंधहेतवो नण्यंते-त एव पूर्वोक्ता दश कायषट्कवधप्रदेपे पंचदश, ष- मां च कायानां षट्कसंयोगे एको नंगः, स कायस्थाने स्थाप्यते, ततः प्रागुक्तविधिना नंगटीका कानां लब्धानि पंचदशशतानि विंशत्यधिकानि (१५२० ) अथवा कायपंचकवधनयप्रदेपे ॥३५॥ पंचदश, तत्र प्राग्वनंगा एकनवतिशतानि विंशत्यधिकानि (ए१०) एवं कायपंचकवधजुगु. प्साप्रपेऽपि ( १२० ) यदिवा कायचतुष्टयवधनयजुगुप्साप्रक्षेपात्पंचदश, षस्मां च काया नां चतुष्कसंयोगे नंगाः पंचदश, ते कायस्थाने न्यस्यंते, ततः प्रागुक्तक्रमणांकानां ताडने नं- गा हाविंशतिसहसूाण्यष्टौ शतानि ( २२००० ) सर्वसंकलने पंचदशबंधहेतुनंगा चित्वारिंशत्सहस्राणि षष्टयधिकानि पंचशतानि (४२५६० ) समाप्ताः पंचदशबंधहेतवः ॥ संप्रति षोमाबंधहेतव नच्यते-त एव पूर्वोक्ता दश कायषट्रकवधन्नयप्रदेपे पोमश, तत्र पंचदशशतानि विंशत्युत्तराणि नंगकानां (१५२० ) एवं कायषद्कवधजुगुप्साप्रपेऽपि * (१५२०) अथवा कायपंचकवधनयजुगुप्साप्रपे षोमश, परमां च कायानां पंचकसंयोगे नंगाः षट्, ते कायस्याने स्थाप्यते, ततः प्रागुक्तक्रमेणांकानां ताडने नंगा एकनवतिशतानि ॥३ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy