________________
नाग २
पंचसं संप्रति पंचदशबंधहेतवो नण्यंते-त एव पूर्वोक्ता दश कायषट्कवधप्रदेपे पंचदश, ष-
मां च कायानां षट्कसंयोगे एको नंगः, स कायस्थाने स्थाप्यते, ततः प्रागुक्तविधिना नंगटीका
कानां लब्धानि पंचदशशतानि विंशत्यधिकानि (१५२० ) अथवा कायपंचकवधनयप्रदेपे ॥३५॥ पंचदश, तत्र प्राग्वनंगा एकनवतिशतानि विंशत्यधिकानि (ए१०) एवं कायपंचकवधजुगु.
प्साप्रपेऽपि ( १२० ) यदिवा कायचतुष्टयवधनयजुगुप्साप्रक्षेपात्पंचदश, षस्मां च काया
नां चतुष्कसंयोगे नंगाः पंचदश, ते कायस्थाने न्यस्यंते, ततः प्रागुक्तक्रमणांकानां ताडने नं- गा हाविंशतिसहसूाण्यष्टौ शतानि ( २२००० ) सर्वसंकलने पंचदशबंधहेतुनंगा चित्वारिंशत्सहस्राणि षष्टयधिकानि पंचशतानि (४२५६० ) समाप्ताः पंचदशबंधहेतवः ॥
संप्रति षोमाबंधहेतव नच्यते-त एव पूर्वोक्ता दश कायषट्रकवधन्नयप्रदेपे पोमश, तत्र पंचदशशतानि विंशत्युत्तराणि नंगकानां (१५२० ) एवं कायषद्कवधजुगुप्साप्रपेऽपि * (१५२०) अथवा कायपंचकवधनयजुगुप्साप्रपे षोमश, परमां च कायानां पंचकसंयोगे
नंगाः षट्, ते कायस्याने स्थाप्यते, ततः प्रागुक्तक्रमेणांकानां ताडने नंगा एकनवतिशतानि
॥३
॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org