SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ३८० ॥ तुःशताधिकानि ( ३०४०० ) एवं कायत्त्रयवध जुगुप्साप्रक्षेपेऽपि ( ३०४०० ) यदिवा काय६यत्रधनयजुगुप्साप्रक्षे त्रयोदश, तत्र प्रागुक्तविधिना जंगकानां द्वाविंशतिसहस्राणि श्रष्टौ शतानि (२२०००) सर्व संख्यया त्रयोदशबंध हेतुजंगाश्चतुःषष्टिठातसमन्वितं लक्षं ( १०६४०० ) उक्तास्त्रयोदशवंध हेतवः ॥ सांप्रतं चतुर्दशबंध हेतवः प्रतिपाद्यंते-तत्र तएव पूर्वोक्ता दश बंधहेतवः काय पंचकवधोपादाने चतुर्दश. पसां च कायानां पंचकसंयोगे अंगाः षटू, ते कायस्थाने स्थाप्यते, तत्र प्रा कमांकानां तामने जातानि जंगकानामेकनवतिशतानि विंशत्यधिकानि ( ५१२० ) - थवा कायचतुष्टयवधजयप्रकेपे चतुर्दश, तत्र प्राग्वनंगकानां द्वाविंशतिसहस्राण्यष्टौ शतानि ( २२०००) एवं काय चतुष्टयवधजुगुप्साप्रक्षेपेऽपि ( २२००० ) यदिवा काय त्रयवधनयजुगुसाक्षेपे चतुर्दश, तत्र प्रागुक्तक्रमेणांकानां गुणने जंगास्त्रिंशत्सहस्राणि चत्वारि शतानि ( ३०४०० ) सर्व संख्यया चतुर्दशबंध हेतुजंगाः पंचाशीतिसहस्राणि विंशत्युत्तरं शतं ( ८५१ २०) गताश्चतुर्दशबंध देतवः ॥ Jain Education International For Private & Personal Use Only नाग २ ॥ ३००॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy