SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ पंचसं० शत्सहस्राणि चत्वारिंशदधिकानि ( ४१०४० ) नक्ता एकादशबंध देतवः । टीका ॥ ३८५ ॥ अधुना द्वादशधतवोऽनिधीयते—तएव पूर्वोक्ता दश कायत्रयबंधपरिग्रहे द्वादश, प पांच कायानां त्रिसंयोगे जंगा विंशतिः, ते कायवधस्थाने स्थाप्यंते ततः प्राग्वदंकानां गुलब्धानि त्रिंशत्सहस्राणि चतुःशताधिकानि ( ३०४०० ) अथवा जयकायच्यवधोपादाने द्वादश तत्र जंगानामष्टशताधिकानि द्वाविंशतिसहस्राणि ( २२८०० ) एवं कायश्यव - जुगुप्साप्रकेपेऽपि ( २२००० ) यदि वा जयजुगुप्साप्रकेपादू द्वादश, तंत्रैकनवतिशतानि विंशत्यधिकानि जंगकानां ( १२० ) सर्वसंख्यया द्वाद्शबंधहेतूनां जंगाः पंचाशीतिसहस्राणि विंशत्युत्तरं शतं ( ८५१२० ) नक्ता द्वादशबंध देतवः ॥ संप्रति त्रयोदशबंध हेतवः कथ्यते- तएव पूर्वोक्ता दश कायचतुष्टयवधपरिग्रहे त्रयोदश, पसां च कायानां चतुष्कसंयोगे जंगाः पंचदश कायस्थाने स्थाप्यंते, ततः प्राग्वकुराने जंगा द्वाविंशतिसहस्राणि श्रष्टौ शतानि ( २२००० ) अथवा जयकायत्रयवधप्रदेपात् त्रयोदश, तत्र जंगानां त्रिंशत्सहस्राणि च - Jain Education International For Private & Personal Use Only भाग २ ॥ ३८९ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy