SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं टीका ॥ ३७॥ पमपसार्यते, स्यिता अष्टात्रिंशत् (३०) सा चैकेकस्मिन् कायवधे प्राप्यते, इति षनिर्गुणि- ता, जातमष्टाविंशत्यधिकं शतध्यं ( १२०) तचैकस्मिन्निंडियाऽसंयमेऽवाप्यते, इति पंचन्निगुण्यते, जातानि चत्वारिंशदधिकानि एकादशशतानि (११४० ) एतानि प्रत्येकमेकैकस्मिन् युगले संनवंतीति चिकेन गुण्यंते, जातानि धाविंशतिशतान्यशीत्यधिकानि ( २२० ) अ. मूनि चैकैकस्मिन्कषाये नवंतीति कषायचतुष्टयेन गुणितानि जातानि विंशत्यधिकानि एकनवतिशतानि (१२०) एतावतो दशबंधदेतूनां सासादने नंगाः. एवमुत्तरत्रापि गणना जावनीया. सांप्रतमेकादशबंधहेतव नच्यते-तत्र त एव दश बंधहेतवः कायस्थाने काययवधपरिग्रहादेकादश, षमां च कायानां विकसंयोगे नंगाः पंचदश, ते कायस्थाने स्थाप्यंते, ततः प्रागुक्तक्रमेणांकानां ताडने जातानि धाविंशतिसहसाण्यष्टशताधिकानि ( १२०००) अथवा त एव पूर्वोक्ता दश नयप्रपादेकादश. तत्र नंगानां प्राग्वदेकनवतिशतानि विंशत्यधिकानि (१२० ) एवं जुगुप्साप्रपेऽपि (ए१२० ) सर्वसंख्ययकादशबंधदेतून नंगा एकचत्वारिं. ॥३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy