________________
पंचसं०
टीका
11809 11
नान्यात् गुणयेदित्यर्थः ततो वेदाहतानां निजकयोगानां मध्यादेकं रूपं त्यजाऽपसारयेत्यर्थः. किमुक्तं जवति ? एकैकस्मिन् वेदोदये त्रयोदश योगाः पर्यायेण प्रायः संजवंति, ततस्त्रिनिर्वेदैस्त्रयोदशगुणने एकोनचत्वारिंशन्नवंति, ततस्तन्मध्यादेकं रूपमपनीयते, शेषा अष्टात्रिंशनवंति कस्मादेकं रूपमपनीयते ? इति चेदत श्राह - यस्मात्सासादनजावोपगतस्य नपुंसकवेदोदये वैक्रियमिश्रः काययोगो न संभवति वैक्रियमिश्रो हि काययोगः कार्मणेन सह विवतिः, स च नपुंसक वेदोदये नरकगतावेव प्राप्यते, नान्यत्र न च सासादनजावोपगतो न रकमुपयाति ततो वेदताडितेच्या योगेन्य एकरूपापहारः इह प्रश्रमतो वेदैर्योगान् गुणयित्वा तेभ्य एकरूपमपहर्त्तव्यं, ततः शेषांकताडना विधेया; अन्यथा यथावस्थितप्रतिनियतनंगसंख्यापरिज्ञानं सुखेन न स्यात् तत एवमिहांकस्थापना दृष्टव्यास्तद्यथा - प्रथमतस्त्रयो वेदाः स्थाप्यते, ततो योगास्त्रयोदश, तदनंतरं पकायाः, ततः पंचेंदियाऽसंयमाः, तदनंतरं दे युगले, ततश्चत्वारः कषायाः, स्थापना चेयं - Drug m अमीषां चांकानां तामनमेवं त्रिनिर्वेदैस्त्रयोदशयोगा गुण्यंते, जाता एकोनचत्वारिंशत् ( ३७ ) अस्या एकरू
Jain Education International
For Private & Personal Use Only
भाग २
॥ ३८७ ॥
www.jainelibrary.org