SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ नाग २ ___टीका पंचसं नादि नाविना कार्मणौदारिकमिश्रवैक्रियमिश्राणामन्नाव इति कृत्वा. अथानंतानुबंधिनामनु- दयोऽपि मिथ्यादृष्टेः कयं संन्नवतीत्यत आह–'अणणुदन इत्यादि ' अनुदय नदयाऽना वः, पुनरनंतानुबंधिनां तऽछलकस्याऽनंतानुबंध्युघलकस्य सम्यग्दृष्टेमिथ्यात्वोदयो वेदितव्यः, ॥३६॥ एतक्तं नवति-समुहलितानुबंधिनः सम्यग्दृष्टेः प्राप्तमिथ्यात्वोदयवशात्पुनरप्युपचिताना मनंतानुबंधिनामावलिकामात्रं कालं यावदयाऽनावोऽवसेयः. संप्रति सासादने दशादयः स. तदशपर्यंता बंधहेतवो नायंते, तत्र सासादने मिथ्यात्वं सर्वथा न संन्नवतीति मिथ्यात्वलकणं प्रश्रमपदमपनीयते, शेषाः पूर्वोक्ता एव जघन्यपदनाविनो नव; अनंतानुबंध्युदयश्चावश्यं नावी सासादनस्य, तदनावे सासादनत्वस्यैवाऽयोगात् ततो दशमोऽनंतानुबंध्युदयः प्रतिप्य ते; अनंतानुबंध्युदये योगास्त्रयोदश संन्नवंति, एतच्च प्रागेवोक्तं, ततो योगस्थाने त्रयोदशकांका कस्यापना. ॥ १० ॥ अवैव विशेषमाद ॥ मूलम् ||-सासायणम्मि रूवं । वयवेयहयाणनिहयजोगाण ॥ जम्हा नपुंसनदए । वेनवियमीसगो नहि ॥ ११ ॥ व्याख्या-सासादने सासाइनसम्यग्दृष्टौ प्रश्रमतो वेदेोगा. ॥३८६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy