SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ नाग २ E टीका पंचसं तत्र नंगानां षट्चत्वारिंशत्सहस्राण्यष्टौ शतानि (४६७०० ) नावना सर्वत्र प्रागुक्तानुसारेण परित्नावनीया. सर्वसंख्यया सप्तदशबंधहेतुनंगकानामष्टषष्टिसहस्राणि चतुःशताधिकानि (६४०० ) नक्काः सप्तदशबंधहेतवः ॥ ॥३५॥ संप्रत्यष्टादशबंधदेतवोऽनिधीयते, तत्र तएव पूर्वोक्ता दश षट्कायवधन्नयजुगुप्सानंतानु बंधिप्रकेपेऽष्टादश. तत्र नंगानामष्टसप्ततिशतानि ( ७००० ) तदेवं सर्वसंख्यया मिथ्यादृष्टौ बंधदेतुसमुदाय विकल्पनंगाश्चतुस्त्रिंशल्लकाः सप्तसप्ततिसहस्राणि षट्शताधिकानि ( ३४७७६ 00 ) समाप्ता मिथ्यादृष्टिबंधहेतवः ॥ ए॥ संप्रत्यनंतानुबंध्युदयरहिते मिथ्यादृष्टौ यावंतोयोगाः संनवंति तावतः प्रतिपादयन्नाह ॥ मूलम् ॥-अपनदयरहियमित्रे । जोगा दस कुण जन्न सो कालं ॥ अणणुदन पु.. पण तवलग । सम्मदिठिस्स मित्थुदए ॥ १० ॥ व्याख्या-अनंतानुबंध्युदयरहिते मिथ्याह टौ योगा दशैव नवंति, कुत इत्याद-यत्र यस्मात्कारणात्सोऽनंतानुबंध्युदयरहिते मिथ्यादृष्टिः कालं मरणलक्षणं न करोति, तपास्वान्नाव्यात्; कालकरणाऽनावेन जवापांतरालगम ॥३५॥ YL For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy