SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग २ टीका ॥३४॥ ॥ नुसारेणाकतामने नंगानां षट्सहस्राणि (६००० ) एवं कायषद्कवधजुगुप्साप्रदेपेऽपि ( 000 ) यदि वा षट्कायवधानंतानुबंधिप्रकेपे षोमश, तत्र नंगानामष्टसप्ततिशतानि ( 360 0) कायपंचकवधानयजुगुप्साप्रपे वा षोमश, तत्र प्राग्वत्रंगकानां षट्त्रिंशत्सहस्राणि ( ३६००० ) अथवा कायपंचकवधनयानंतानुबंधिप्रकेपे षोमश, तत्र पूर्वक्रमेण नंगाः षट्चत्वारिंशत्सहस्राणि अष्टौ शतानि ( ४६००० ) एवं कायपंचकवधजुगुप्सानंतानुबंधिप्रदेपेऽपि ( ४६७०० ) या कायचतुष्टयबंधनयजुगुप्सानंतानुबंधिग्रहणे षोमश, तत्र प्राग्वघ्नंगकानां सप्तदशसहस्राधिकं लदं ( ११७००० ) सर्वसंख्यया षोडशबंधहेतुनंगा हेलदे षट्षष्टिसहस्रा. णि चत्वारि शतानि (२६६४०० ) नक्ताः षोमशबंधहेतवः ॥ तथा त एव पूर्वोक्ता दश कायषटकवधानयजुयुप्सोपादाने सप्तदश नवंति; तत्र च पूर्ववदंकानां ताडने लब्धानि नंगानां षट्सहस्राणि (६००० ) यदिवा षट्कायवधन्नयानंतानुवं- धिप्रदेपे सप्तदश, तत्र पूर्ववनंगकानामष्टसप्ततिशतानि (300) एवं षट्कायवधजुगुप्सानंतानुबंधिप्रदेपेऽपि ( ७००० ) अथवा कायपंचकवधनयजुगुप्सानंतानुबंधिप्रदेपे सप्तदश, पूव. ॥३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy