SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ पंचसं० नाग टीका ॥३८३॥ तथा तएव पूर्वोक्ता दश षट्कायवधोपादाने पंचदश नवंति, षस्मां च कायानां षट्क- योगे नंग एकः, स कायघातस्थाने स्थाप्यते, ततः पूर्वक्रमेणांकानां तामने जातानि नंगकानां षट्सहस्राणि ( ६००० ) यदिवा नयकायपंचकवधपरिग्रहे पंचदश, तत्र च प्रागुक्तक्रमानुसारेण नंगकानां षट्त्रिंशत्सहस्राणि (३६००० ) एवं जुगुप्साकायपंचकवधपरिग्रहेऽपि (३६००० ) अश्रवा कायपंचकवधानंतानुबंध्युपादाने पंचदश, तत्र च योगास्त्रयोदश नवंती. ति प्रागुक्तविधिना नंगानां षट्चत्वारिंशत्सहसाण्यष्टौ शतानि (U६०० ) यक्ष पंचदश कायचतुष्टयवधनयजुगुप्सापरिग्रहे तत्र नंगसंख्या नवतिसहस्राणि ( ए0000) अथवा का. यचतुष्टयवधन्नयाऽनंतानुबंधिप्रदेपे पंचदश, तत्र प्राग्वत् नंगकानां सप्तदशसहस्रोत्तरं लदं (११७००० ) एवं कायचतुष्टयवधजुगुप्सानंतानुबंधिप्रक्षेपेऽपि (११७००० ) कायत्रयवधनयर जुगुप्साऽनंतानुबंधिप्रदेपे पुनः षट्पंचाशत्सहस्राधिकं लदं (१५६००० ) सर्वसंख्यया पंचदशबंधदेतुनंगाः षट्लका अष्टचत्वारिंशताधिकाः ( ६०४०० ) समाप्ताः पंचदशबंधहेतवः. तथा तएव पूर्वोक्ता दश कायषट्कवधन्नयप्रपात् षोमश नवंति, तत्र च प्रागुक्तक्रमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy