SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ C टीका पंच नंगानां पट्त्रिंशत्सहस्राणि ( ३६०. ० ) अथवा कायचतुष्टये वधनयपरिग्रहाचतुर्दश, षामांनाग २ च कायानां चतुष्कसंयोगे नंगाः पंचदा, ते कायघातस्थाने स्थाप्यते, ततः प्राग्वत्परस्पर मंकानां गुणने जातानि नंगकानां नवतिः सहस्राणि ( ए0000 ) एवं कायचतुष्टयवधजुगु॥३८॥ प्सापरिग्रहेऽपि ( ए0000 ) अथवा कायचतुष्टयवधानंतानुबंधिपरिग्रहे चतुर्दश, अनंतानुबं. ध्युदये च योगास्त्रयोदशेति योगस्थाने त्रयोदश स्थाप्यते, ततः प्रागुक्तविध्यनुसारतोंकानां ता. मने जातं नंगकानां लकमेकं सप्तदश च सहस्राणि (११७००० ) या कायवयवधानयजुगुप्सोपादानाचतुर्दश, कायनयसंयोगे च नंगा विंशतिः, ततः प्राग्वल्लब्धं विंशत्युत्तरं ल . (१२०००० ) यदिवा कायत्रिकवधनयानंतानुबंधिग्रहणाचतुर्दश, तत्र प्रागुक्तसंक्रमेण नंग कानां षट्पंचाशत्सहस्राधिकं लदं (१५६००० ) एवं कायविकवधजुगुप्साऽनंतानुबंधिपरिग्रका हेऽपि ( १५६००० ) अथवा कायध्यवधनयजुगुप्सानंतानुबंधिपरिग्रहाच्चतुर्दश, तत्र च प्रागु- ॥३ ॥ तविध्यनुसारतो नंगकानां सप्तदशसहस्रोत्तरं लदं ( ११७००० ) सर्वसंख्यया चतुर्दशबंधहे. तुन्नंगकानामष्टौ लदा ध्यशीतिसहस्राधिकाः ( ७२००० ) उक्ताश्चतुर्दशबंधहेतवः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy