________________
नाग
पंचसं तिकं वध्वा मृत्वा च त्रिपक्ष्योपमायुष्केष्वेकस्तियक्ष्वपरो मनुष्येषु मध्ये समुत्पन्नः, तत्र च
- लघु शीघ्रं सर्वाल्पजीवितमंतर्मुहूर्तप्रमाणं वर्जयित्वा अंतर्मुहूर्तमेकं धृत्वेत्यर्थः शेषमशेषमा टीका
पि स्वस्वायुरपवर्तनाकरणेनापवर्त्य, ततोऽपवर्तनानंतरं प्रश्रमसमये वर्तमानयोरेनयोस्तियङ्मनुष्ययोर्यथासंख्यं योस्तियङ्मनुष्यायुषोरुत्कृष्टः प्रदेशोदयो नवति ॥ ११४ ॥
॥ मूलम् ।। –नारयतिरिउगफुनगाइ । नीयमणुयाण पुश्विगाणं तु ॥ दंसगमोहरकवगो। तश्यगसेढीए पमिन्नग्गो ।। ११५ ।। व्याख्या-इहाऽविरतसम्यग्दृष्टिदर्शनमोहनीयत्रितयं कपयितुमच्युद्यतो गुणश्रेणिं करोति. ततः स एव देशविरतिं प्रतिपन्नः, ततस्तनिमित्तां गुणश्रे णिं करोति. ततः स एव सर्वविरतिमन्युपगतवान्, ततः सर्वविरतिनिमित्तां गुणश्रेणिं करो. ति, ततः करणपरिसमाप्तौ सत्यां पुनरप्यविरतो जातः, तस्य वीणदर्शनमोहनीयत्रितयस्य
तृतीयस्यां गुणश्रेण्यां कृतायां प्रतिनग्नस्य प्रतिपतितस्य तिसृणामपि गुणश्रेणीनां शिरस्सु * वर्तमानस्य तस्मिन्नेव नवे स्थितस्य दुर्लगादीनां उगाऽनादेयाऽयशःकीर्तीनां नीचैर्गोत्रस्य
चोत्कृष्टः प्रदेशोदयो नवति. अश्र नरके बज्ञयुष्कत्वान्नारको जातस्तर्हि तस्य पूर्वोक्तानां च
॥६५३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org