________________
पंच
नाग २
टीका
॥६॥
तसृणां प्रकृतीनां नरकक्षिकसहितानामुत्कृष्टः प्रदेशोदयः. अश्र तिर्यकूत्पन्नस्तईि तिर्यदिक- सहितानामुत्कृष्टः प्रदेशोदयः. अथ मनुष्यो जातस्तर्दि मनुष्यानुपूर्वीसहितानामिति. ॥१५॥
॥ मूलम् ||-संघयणपंचगस्स न । विश्यादितिगुणसेढिसीमम्मि || आहारकप्रोवाणं अपमनो आइगुणसीसे ॥११६ ।। व्याख्या-प्रथमसंहननवर्जशेषस्य महननपंचकस्य हि. तीयादिगुणश्रे गीत्रिकशिरसि वर्तमान नत्कृष्टं प्रदेशोदयं करोति. श्यमत्र नावना-इह कश्चिन्मनुष्यो देशविरतिं प्रतिपन्नः, ततः स देशविरतिप्रत्ययां गुणश्रेणिं करोति. ततः स एव विशुद्धिप्रकर्षवशतः सर्वविरतिप्रपन्नः सन् सर्वविरतिप्रत्ययां गुणश्रेणिं करोति. ततः स एव तथाविधविशुश्विशादनंतानुबंधिनां विसंयोजनायोचितस्ततस्तन्निमिनां गुणश्रेणिं करोति. एवं हितीयादयस्तिस्रो गुणश्रेणयो नवंति. ताश्च कृत्वा तासां मस्तकेषु वर्तमानस्य प्रश्रमसंहननवर्जानां पंचानां संहननानां यथायोगमुदयप्राप्तानामुत्कृष्टः प्रदेशोद- यः, तथा अप्रमत्तोऽप्रमत्तसंयत आहारकशारीरे वर्तमान आहारकसप्तकोद्योतयोरनुन्नवकाले प्रथमश्रेणीशिरमि वर्तमान नत्कृष्टं प्रदेशोदयं करोति ॥ ११६ ।।
॥६
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org