SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग टीका ॥६५॥ श्रेणीशिरः प्राप्यते, ततो ' अंतमुहुपरन' इत्युक्तं. तस्य हास्यादीनां हास्यरत्यरतिशोकन्नय- जुगुप्सानां, मध्यमानां चाष्टानां कषायाणामप्रत्याख्यानप्रत्याख्यानावरणमंझिनानां सर्वसंख्यया ततुर्दशप्रकृतीनामुत्कृष्टः प्रदेशोदयः ॥ ११ ॥ ॥ मूलम् ॥-हस्स ठिबंधिना । अक्षा जोगाइविशनिसेगागं । नकोसपए पढमो-दयमि सुरनारगाळगं ॥ ११३ ॥ व्याख्या-अक्षा बंधकालो, योगो मनोवाकानिमित्तं वीर्य, आदिस्थितिः प्रथमा स्थितिस्तस्यां दलिकनिषेकः, एतेषामुत्कृष्टपदे सति. किमुक्तं नवति ? नकृष्टेन बंधकालेन नत्कृष्ट योगे वर्चमानो हस्वां जघन्यां स्थिति बध्वा प्रश्रमस्थितौ च दलिकनिक्षेपमुत्कृष्टं कृत्वा मृतः सन् देवो नारको वा जातो, तस्य प्रश्रमस्थित्युदये वर्तमानस्य देवस्य देवायुषो नारकस्य नारकायुष नत्कृष्टप्रदेशोदयः ॥ ११३॥ ॥ मूलम् ॥-अक्षा जो नकोसे । बंधित्ना नोगनूमिगेसु लहुं ॥ सवप्पजीवियं वजह तुटनवट्टिया दोएई ॥ ११४ ॥ व्याख्वा-नत्कृष्ट बंधकाले नत्कृष्टे च योगे वर्नमाने नन्नोगनूमिगेषु तिर्यक्षु मनुष्येषु वा विषये कश्चिनिर्यगायुः कश्चिन्मनुष्यायुरुत्कृष्टं त्रिपक्ष्योपमस्थि ॥६५॥ * Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy