________________
पंच[सं०
टीका
।। ६४१ ।।
ना - इद केनचिदेशविरतेन सता देशविरतिप्रत्यया गुणश्रेणिः कृता, ततः संयमं प्रतिपन्नः, ततः संयमप्रतिपत्यापि गुणश्रेण्योः शिरसि एकत्र मिलितः, तस्मिन् काले तस्य वर्त्तमानकिमस्य तिर्यकांतोदयानां प्रागुक्तानां प्रकृतीनामपर्याप्तकनाम्नश्च यथायोगमुदये नृत्कृष्टः प्रदेशोदयः, मिथ्यात्वानंतानुबंधिविषये पुनर्भरणं कृत्वापि यदा देशविरत गुण एसfarama: शिरसि एकत्र मिलितः, तस्मिन् काले वर्त्तमाने गुणितकर्मशो यदि कोऽपि मिथ्यात्वं प्रतिपद्यते, तदा तस्य मिथ्यात्वानंतानुबंधिनामुत्कृष्टः प्रदेशोदयः यदि पुनः सम्यग्मिथ्यात्वं प्रतिपद्यते, तर्हि सम्यग्मिथ्यात्वस्य स्त्मानर्द्दित्रिकस्य, पुनर्मिथ्यात्वं गतस्यागतस्य वा नत्कृष्टः प्रदेशोदयो वाच्यः यतः स्त्यानाद्वित्रिकस्य प्रमत्तसंयतोऽप्युदयः प्राप्यते इति.
|| मूलम् ॥ कालंतरकरणं । होही अमरो य अंतमुहुर | नक्कोसपएसुदन । सादासु ममिदं ॥ ११२ ॥ व्याख्या - इद कश्चिदुपशमश्रेणिं प्रतिपन्नः से तस्य काले अनंतरसमये अंतरकरणं जविष्यतीति, तस्मिन् पाश्चात्ये समये अमरो देवो जातः, तस्याऽमरस्य नृत्पत्त्यनंतरमंतर्मुहूर्तात्परतो गुणश्रेणी शिरसि वर्त्तमानस्य, इहांतर्मुहूर्तात्परतो गुण
(9
Jain Education International
For Private & Personal Use Only
नाग श्
॥ ६४१ ॥
www.jainelibrary.org