________________
पंचसं
जाग २
टीका
॥५६॥
)
तः, ततोऽपि व्युत्वा चतुरशीतिपूर्वलकायुस्तीर्थकरो जायते इति. आहारकधिकस्य तु पढ्यो- पमाऽसंख्येयत्नागः संख्येयत्नागादारज्येति वदत? इदमावेद्यते-अल्पनिकाचितयोस्तीर्थक राहारककियोरंतःसागरोपमकोटीकोट्याः संख्ययतमो नाग नत्कृष्टा स्थितिः, सुनिकाचित
योस्तु त्रयस्त्रिंशत्सागरोपमादिकेति ॥ १ ॥ संप्रति यमुक्तमनिकाचितावस्थायामुत्कृष्टं स्थि र तिमानं तीर्थकरनाम्नोंतःसागरोपमकोटीकोटोप्रमाणमिति, तदधिकृत्य परः प्रश्रयति
॥ मूलम् ॥-अंतोकोमाकोडी । विशएवि कह न हो तिबयरे ॥ संते कित्तियकालं । तिरिन अह होश न विरोहो ॥४२॥ व्याख्या-अंतःकोटीकोटीस्थितिकेऽपि तीर्थकरे ती. र्थकरनामकर्मणि सति विद्यमाने कथं कियत्कालं कियंतं कालं यावत्तिर्यग् न नवति ? तिर्यनवज्रमणमंतरेण तावत्याः स्थितेः पूरयितुमशक्यत्वात्. अथ मन्यसे नवति कियत्कालं ती.
करनामकर्मापि तिर्यग् , तागमविरोधः, प्रागमे तीर्थकरनामसत्कर्मणस्तिर्यग्गतिगमनप्र- तिषेधात. ॥ ४२ ॥ अत्रोत्तरमाह
॥मूलम् ।।-जमिह निकाश्यतिछे । तिरियत्नवे तं निसेहियं संतं ॥ श्यामि नहि
५१६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org