SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ।। ५२७ ॥ दोसो | नवहणवणासने || ४३ || व्याख्या - इदास्मिन् प्रवचने यत्तीकरनाम निकाचितमवश्यवेद्यतया व्यवस्थापितं, तदेव स्वरूपेण सत् विद्यमानं तिर्यग्नवे निषिधं; इतरस्मिन् पुनरनिकाचितेऽपवर्त्तनोर्तनासाध्ये तिर्यग्नावे विद्यमानेऽपि न कश्विदोषः न चैतत्सूत्रकृत्स्वमनीषिकाशिल्पिकल्पितं, विशेषणवत्यामपि तथाभिधानात् तथा च तदूग्रंग्रः - तिरिए - सुन ितियर - नामसतंति देखियं समए ॥ कदय तिरिनु न होही । अयरोवमकोमिकोमी ॥ १ ॥ पि सुनिकाइयस्सेव । तज्ञ्यजवजाविलो विलिद्दि || असिकाइयम्मि वच्च । नविन विरोहो || २ || गाश्रायस्यापीयमकरणमनिका - तीर्थकरनाम सत् विद्य मानं तिर्यक्षु नास्ति न जवतीति देशितं कथितं समये जिनप्रवचने, अथवा तीर्थकर नाम्न नत्कृष्टा स्थितिरंतःसागरोपमप्रमाणायां स्थितौ कथं तीर्थकरनामसत्कर्मा तिर्यङ् न जवति ? जवत्येवेति ज्ञावः, तिर्यग्गतिगमनमंतरेण तावत्याः स्थितेः पूरयितुमशक्यत्वात् एष पूर्वपक्ष:, अत्रोत्तरमाद- ' तंपीत्यादि ' तदपि तीर्थकरनाम सत्तिर्यक्षु नास्तीति समयदेशितं, तृतीयजवनाविनः सुनिकाचितस्यैवात्यंतायनिकाचितस्यैव विनिर्दिष्टमवसेयं न सामान्यतः तेना Jain Education International For Private & Personal Use Only नाग १ ॥ ५२७ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy