SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ पंचसं तिनिकाचिते तीर्थकरनामकर्मणि विद्यमाने सर्वा अपि गतीव्रजति गवतीति न कश्चिशिरोधः, नाग ३ .2 टीका तदेवमुत्कृष्टस्थितिमानमुक्तं ॥ ४ ॥ संप्रति जघन्य स्थितिमानं वक्तव्यं; तत्र मूलप्रकृतीनां जघन्यं प्रागेवोक्तं, अधुना नियमविशेषमाह॥५२॥ ॥ मूलम् ।।-पुत्वकोडीपरन । इगि विगलो वा न बंधए आनं ॥ अंतो कोमाकोड । ए-" १ आरन अन्नवसनीन ॥ ४ ॥ व्याख्या-इह चतुरशीतिवर्षशतसहस्राणि चतुरशीतिवर्षश तसहस्रैर्गुण्यंते, जातानि वर्षाणां सप्ततिः कोटिलदाणि षट्पंचाशच कोटिसहस्राः, एतावत्पूर्वस्य परिमाणं. नक्तं च-पुवस्स न परिमाणं । सयरी खलु होति कोडिलरकान ॥ उ. प्पन्नं च सहस्सा । बोधवा वासकोमीणं ॥१॥ एवं परिमाणानां पूर्वाणां कोटा पूर्वकोटी, - तस्याः परतः पूर्वकोट्यधिकमित्यर्थः. आयुःकर्म एकेंशियो विकलेंश्यिो वा न बध्नाति, किंत. त्कर्षतोऽपि पूर्वकोटिप्रमाणं. तथा अन्तव्यसंझी, तुशब्दस्याधिकार्यसंसूचनादायुर्वर्जानि सप्त ॥५ ॥ कर्माणि अंतःकोटीकोट्या अंतःसागरोपमकोटीकोट्या आरवो हीनानि हीनतराणि न बधाति. किंतु जघन्यतोऽप्यंतःसागरोपमकोटीकोटीप्रमाणानि. ॥४४॥ नक्तो नियमविशेषः, सां For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy