SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ नाग ___पंचसं प्रतमुत्तरप्रकृतीनां जघन्य स्थितिमानमन्निधित्सुराहर ॥ मूलम् ॥-सुरनारगानयाणं । दसवाससहस्स लघु सतिवाणं | इयरे अंतमुहुन् । - अंतमुहुनं प्रवाहा ॥ ४५ ॥ व्याख्या-सुरायुषो नारकायुषस्तीर्थकरनाम्नश्च लघुर्जघन्या ॥५॥ स्थितिर्दशवर्षसहस्राणि , तथा 'इयरे इति ' अत्र प्राकृतत्वात् षष्टय] प्रश्रमा, ततोऽयमर्थः - -इतरयोर्मनुष्यतिर्यगायुषोर्जघन्या स्थितिरंतर्मुदूर्ने, तच्च क्षुल्लकनवप्रमाणं, क्षुल्लकन्नवस्य च मानमिदं-श्रावलिकानां वे शते षट्पंचाशदधिके, अपि चैकस्मिन्मुहूर्ने घटिकाध्यप्रमाMणे सप्तत्रिंशत् शतानि त्रिसप्तत्यधिकानि हृष्टानवकल्पजंतुसत्कानां प्राणापानानां नवंति, ए कस्मिश्च प्राणापाने साधिकाः सप्तदश क्षुल्लकनवाः, सकलेऽपि च मुहूर्ने पंचषष्टिसहस्राणि पंच शतानि षट्त्रिंशदधिकानि क्षुल्लकन्नवानां नवंति. चतुर्णामपि चायुषां तीर्थकरनाम्नश्चा१ बाधा अंतर्मुहूर्त, अबाधाकालहीनः कर्मदलिकनिषेकः. किमुक्तं नवति? अंतर्मुदूर्नसमयेषु म. ध्ये दलिकनिक्षेपं न करोति, किंतु ततः परत एवेति. इह सूत्रकृता कस्याप्याचार्यस्य मतांतरेण तीर्थकरनाम्रो दशवर्षसहस्रप्रमाणा जघन्या स्थितिरुक्ता; अन्यथा कर्मप्रकृत्यादिषु ज ॥५२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy