SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं०१ मुत्पन्नावधिज्ञानदर्शनोऽप्रतिपतितावधिज्ञानदर्शन एव संयमवशाइवत्वं प्राप्तः, तत्र चांतर्मुदू- n_ गते सति मिथ्यात्वं प्रतिपन्नः, ततो मिथ्यात्वप्रत्ययेनोत्कृष्टां स्थिति बहुमारत्नते. प्रनूतं टीका च दलिकमुत्कर्षयति न यतीत्यर्थः. तत श्रावलिकांते बंधावलिकाया अंतसमये अवधिहि॥६५॥ कस्य अवधिज्ञानावरणावधिदर्शनावरणरूपस्य जघन्यं प्रदेशोदयं करोति. ॥ ११ ॥ २ ॥ मूलम् ।।-वेयणीयनचलोयं-तराय अग्ण होइ नदिसमो ॥ निदाउगस्स नदन । नकोसटिईन पमियम ॥ १२० ॥ व्याख्या-क्ष्योंर्वदनीययोः साताऽनातरूपयोः, नचैर्गोत्रSस्य शोकमोदनीयस्य, पंचानामंतगयाणामरतिमोहनीयस्य च, सर्वसंख्यया दशानां प्रकृती- नामवधिसमोऽवधिज्ञानावरणसमो जघन्यप्रदेशोदयो वेदितव्यः, यथा अवधिज्ञानावरणस्य प्राक् जघन्यप्रदेशोद यानावना कृता, तश्राऽमूषामपि दशानां प्रकृतीनां कर्तव्येति नावः, नि प्रचलयोरपि तत्रैव केवलमुत्कृष्टस्थितिबंधात्पतितस्य प्रतिनिवृनस्य निशप्रचलयोरुदये व- नमानस्येति दृष्टव्यं. नत्कृष्टस्थितिबंधो हि अतिशयेन संक्लिष्टस्य नवति; न चातिमक्लेशे वनमानस्य निोदय संनवः, तत नत्कृष्टस्थितिबंधात्पतितस्येत्युक्तं ॥ १२० ॥ ॥६५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy