SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ नाग ३ SAT पंचसं त्यनंतरमंतर्मुदूनें गते सति सम्यक्त्वं प्रतिपद्यते. तच्च सम्यक्त्वं दशवर्षसहस्राणि देशोनानि यावत्परिपालय अंतर्मुहूर्तावशेषे जीविते मिथ्यात्वं गतः, स चातिसं क्लिष्टपरिणामः प्रस्तुताटीका नां मतिज्ञानावरणीयादीनां कर्मणां दीर्घामुन्कृष्टां स्थिति बडुमारत्नते, प्रनूतं च दलिकं त॥६५॥ दानीमुर्त्तयति तावत् यावदंतर्मुहूर्न. ततः संक्लिष्टपरिणाम एव कालं कृत्वा एडियो जातः, स प्रश्रमसमये चतुणी ज्ञानावरणानां मतिज्ञानावरणश्रुतझानावर गमनःपर्यवज्ञानावरणके. वलज्ञानावरणरूपाणां, दर्शनावरणत्रिकस्य चक्षुदर्शनावरणाऽचक्षुर्दर्शनावरणकेवलदर्शनावरपलकणस्य सर्वसंख्यया सप्तानां प्रकृतीनां जघन्यं प्रदेशोदयं करोति. इह हि प्रायेण सर्व द. लिकमुर्तितमिति कृत्वा प्रश्रमसमये स्तोकं प्राप्यते. अन्यच्चोत्कृष्ट संक्लेशयुक्तस्य प्रदेशोदीर. या स्तोका नवति. यतस्तस्याऽनुनागोदीरणा बढी प्रवर्ग ते. यत्र चानुनागोदीरणा वह्वः तत्र र स्तोका प्रदेशोदीरणा, ततो मिथ्यात्वं गतोऽतिसंक्लिष्टपरिणाम इत्याद्युक्तं. ॥ ११ ॥ * ॥मूत्रम् ॥-कुवर हिदुगुस्सन । देवत्तं संजमान संपनो ॥ मित्थुक्कोसुक्कट्टिय । श्रा वलिगंते पएसुदयं ॥ ११ ॥ व्याख्या-पितकर्माशः कोऽपि जीवः संयमं प्रतिपन्नः म. ॥६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy