________________
पंचसं० टीका
॥ ६५८॥
॥ मूलम् ॥ - मसरिसं वरिसवरं । तिरियगई श्रावरं च नीयं च ॥ इंदियपत्तीए । पदमे समयं मिगिदितिगे ॥ १२१ ॥ व्याख्या - मतिसदृशं पदैकदेशे पदसमुदायोपचारात, मतिज्ञानावरणसदृशं वर्षवरं नपुंसकवेदं तिर्यग्गनिं स्थावरं स्थावरनामकर्म, नीचैगोंत्र च जघन्यप्रदेशोदये जानीहि ? किमुक्तं जवति ? मतिज्ञानावरणस्यैव नपुंसकवेदतिर्यग्गतिस्थावरनामनीचैर्गोत्ररूपाणां चतुर्णां कर्मणां जघन्यः प्रदेशोदयो जावनीयः 'गिडितिगत्ति निनिज्ञदीनामपि तिसृणां प्रकृतीनां जघन्यप्रदेशोदयो मतिज्ञानावरणस्येव जावनीयः केवदिपर्याप्त्या पर्याप्तस्य प्रथमसमये इति दृष्टव्यं ततोऽनंतरसमये नदीरणायाः संज्ञवेन जघन्य प्रदेशोदयाऽसंजवात् ॥ १२१ ॥
॥ मूत्रम् ॥ पुमित्रसोगपढमिल्ल - प्ररइरहियाल मोहपगई || अंतरकरणानगए । सुनावली ॥ १२२ ॥ व्याख्या - नपुंसक वेद स्त्री वेद शोकमोहनीयानं तानुबंध्य रतिमोहनीयरहितानां शेषाणां मोहनीयप्रकृतीनां दर्शनमोहनीयत्रितयानंतानुबंधिवर्जा शेषादशकपाय पुरुषवेददास्यरतिजयजुगुप्सारूपाणां विंशतिसंख्यानामंतर कर लेंतरकरणात् सुरेषु
Jain Education International
For Private & Personal Use Only
नाग
॥ ६५८ ॥
www.jainelibrary.org