SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ७०१ ॥ नाका, तसामुदयवतीनां मनुष्यगतिमनुष्यायुः पं चैदियजातित्रससुज्जगादेयपर्याप्त बादर तीर्थकरयशःकीर्त्तिसातासातान्यतरवेदनीयोच्चैर्गोत्ररूपाणां द्वादशसंख्याकानां प्रकृतीनां स्पर्धकोत्कर्षस्तस्याऽयोगिकेवलिनः कालेन तुल्य एकेन स्पर्धकेनाधिकः, एतउक्तं जवति — प्रयोग - काले यावंतः समयास्तानंति स्पर्धकानि एकेन स्पर्द्धकेनाधिकानि जवंति; कथमिति चेदुच्य. ते — प्रयोगिकेवलिनः कपितकर्मीशस्य चरमसमये यत्सर्वजघन्यं प्रदेशसत्कर्म तत्प्रथमं प्र. देशसत्कर्मस्थानं, तत एकस्मिन् परमाणौ प्रक्षिप्ते सति द्वितीयं प्रदेशसत्कर्मस्थानं, एवं नानाजीवापेक्षा एकैकपरमाणुवृद्ध्या निरंतराणि तावत्प्रदेशसत्कर्मस्थानानि दृष्टव्यानि याव foresशस्य सर्वोत्कृष्टं प्रदेशसत्कर्मस्थानं इदमेकं स्पर्धकं तत एवमेव हयोः स्थित्योः ततीयम्पक, तिसृषु स्थितिषु शेषीभूतासु तृतीयस्पर्धकं एवं निरंतरं तावदवगं तव्यं यावदयोगिप्रश्रमसमयः, तथा सयोगिकेवलिचरमसमये चरम स्थितिघातस्य चरमं प्रदेपमादिं कृत्वा पश्चानुपूर्व्या प्रदेशसत्कर्मस्थानानि निरंतरं यथोत्तरवृद्ध्या तावद्वक्तव्यानि या वदात्मीयमात्मीयं सर्वोत्कृष्टं प्रदेशसत्कर्म. तत एतदपि सकल स्थितिगतं यथासंजवमेकं स्प Jain Education International For Private & Personal Use Only नाग १ || 303 11 www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy