SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ पंचसं • टीका ॥ १०॥ कं, तेनाधिकान्ययोगितमयप्रमाणान्युदयवतीनां स्पध्धंकानि. इतरासां त्वनुदयवतीनामयो नाग १ गिसत्ताकानां त्र्यशीतिसंख्याकानां प्रकृतीनां स एव स्पाईकोत्कर्षः एकहीन एकस्पाईकहीनो वक्तव्यः, किमुक्तं नवति ? यावत्युदयवतीनामयोगिसत्ताकानां प्रकृतीनां स्पाईकानि, तान्येवाऽनुदयवतीनामपि, केवलमेकेन चरमस्थितिगतेन स्पर्धकेन हीनानि, चरमसमये यासां द. लिकस्याऽप्राप्यमाणत्वात. ॥ १२ ॥ यमुक्तमुदयवतीनां कीलकषायांतानामयोगिसनाकानां च यथोक्तप्रमाणानि स्पर्धकानि एकेन स्पर्धकेनाधिकानि, अनुदयवतीनां वेकेन स्पर्धकेन हीनानीति तहिनावयिषुराह ॥ मूलम् ॥- खंमाण खुडं । खीणसजोगीण हो जं चरिमं ॥ तं नदयवईदि. यं । अन्नगए नूगमियराणं ॥ १७३ ॥ व्याख्या-ज्ञानावरणपंचकादीनां प्रकृतीनां कोणक-श पायस्य, अयोगिसनाकानां तु प्रकृतीनां सयोगिकेवलिनः स्थितिघातादि कुर्वतश्चरमे स्थिति- ॥२॥ खमके नत्कीर्यमाणे यानि स्थितिखमानि प्रकृत्यंतरेषु दलिकप्रक्षेपास्तेषां मध्ये यदतिक्षुल्लं चरमखमं, योऽतिस्तोकश्वरमः प्रहपस्तमादौ कृत्या पश्चानुपूर्व्या यानि प्रदेशसत्कर्मस्थानानि Jain Education International For Private 8. Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy