________________
पंचसं • टीका ॥ १०॥
कं, तेनाधिकान्ययोगितमयप्रमाणान्युदयवतीनां स्पध्धंकानि. इतरासां त्वनुदयवतीनामयो नाग १ गिसत्ताकानां त्र्यशीतिसंख्याकानां प्रकृतीनां स एव स्पाईकोत्कर्षः एकहीन एकस्पाईकहीनो वक्तव्यः, किमुक्तं नवति ? यावत्युदयवतीनामयोगिसत्ताकानां प्रकृतीनां स्पाईकानि, तान्येवाऽनुदयवतीनामपि, केवलमेकेन चरमस्थितिगतेन स्पर्धकेन हीनानि, चरमसमये यासां द. लिकस्याऽप्राप्यमाणत्वात. ॥ १२ ॥ यमुक्तमुदयवतीनां कीलकषायांतानामयोगिसनाकानां च यथोक्तप्रमाणानि स्पर्धकानि एकेन स्पर्धकेनाधिकानि, अनुदयवतीनां वेकेन स्पर्धकेन हीनानीति तहिनावयिषुराह
॥ मूलम् ॥- खंमाण खुडं । खीणसजोगीण हो जं चरिमं ॥ तं नदयवईदि. यं । अन्नगए नूगमियराणं ॥ १७३ ॥ व्याख्या-ज्ञानावरणपंचकादीनां प्रकृतीनां कोणक-श पायस्य, अयोगिसनाकानां तु प्रकृतीनां सयोगिकेवलिनः स्थितिघातादि कुर्वतश्चरमे स्थिति- ॥२॥ खमके नत्कीर्यमाणे यानि स्थितिखमानि प्रकृत्यंतरेषु दलिकप्रक्षेपास्तेषां मध्ये यदतिक्षुल्लं चरमखमं, योऽतिस्तोकश्वरमः प्रहपस्तमादौ कृत्या पश्चानुपूर्व्या यानि प्रदेशसत्कर्मस्थानानि
Jain Education International
For Private 8. Personal Use Only
www.jainelibrary.org