SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ पंचसं यशोत्तरं वृक्षानि लन्यते, यावदात्मीयमात्मीयं सर्वोत्कृष्ट प्रदेशसत्कर्म, एतदात्मकं यदेकम- नाग १ न्यत्स्पाईकं लन्यते, तदुदयवतीनां वीणकषायांतानामयोगिसत्ताकानां चाधिकमवगंतव्यं, इ. टीका कर तरासां त्वनुदयवतीनां चरमसमये यदन्यत्रोदयवतीषु स्तिबुकसंक्रमेण गतं दलिक, तदात्म॥३॥ केन स्पाईकेन दोन स्पर्धकजातं दृष्टव्यं. ॥ १७३ ॥ एतदेव स्पष्टं नावयति ॥ मूलम् ||-जं समयं नदयवई । खिज दुचरिमं तु विश्वगणं ॥ अणुदयवएतम्मी । चरिमं चरिमंमि जं कम ॥ १४ ॥ व्याख्या-यस्मिन् समये नदयवत्याः प्रकृतेचिरमं स्थितिस्थानं हीयते कयमुपगति, तस्मिन् समयेऽनुदयवत्याश्चरमं स्थितिस्थानं वयमपयाति; कस्मादिति चेदत आह-यत् यस्मात्कारणाचरमे समये अनुदयवतीनां प्रकृतीनां दलिकमुदयवतीषु प्रकृतिषु मध्ये स्तिबुकसंक्रमेण संक्रामति, तत नदयवतीनां चिरमसमये एवानुदयवत्यः कयमुपनीयते, तदितश्चरमसमयेऽनुदयवतीनां दलिकं न प्राप्यते, तेन तमा ॥३० ॥ तेन स्पकिन दीन तासां स्पाईकजातमिति. संग्वलनलोनयशाकीयोरन्यथाप्येकं स्पाईक लन्यते, इति तदर्शयति ॥ १४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy