________________
पंचसं यशोत्तरं वृक्षानि लन्यते, यावदात्मीयमात्मीयं सर्वोत्कृष्ट प्रदेशसत्कर्म, एतदात्मकं यदेकम- नाग १
न्यत्स्पाईकं लन्यते, तदुदयवतीनां वीणकषायांतानामयोगिसत्ताकानां चाधिकमवगंतव्यं, इ. टीका कर
तरासां त्वनुदयवतीनां चरमसमये यदन्यत्रोदयवतीषु स्तिबुकसंक्रमेण गतं दलिक, तदात्म॥३॥ केन स्पाईकेन दोन स्पर्धकजातं दृष्टव्यं. ॥ १७३ ॥ एतदेव स्पष्टं नावयति
॥ मूलम् ||-जं समयं नदयवई । खिज दुचरिमं तु विश्वगणं ॥ अणुदयवएतम्मी । चरिमं चरिमंमि जं कम ॥ १४ ॥ व्याख्या-यस्मिन् समये नदयवत्याः प्रकृतेचिरमं स्थितिस्थानं हीयते कयमुपगति, तस्मिन् समयेऽनुदयवत्याश्चरमं स्थितिस्थानं वयमपयाति; कस्मादिति चेदत आह-यत् यस्मात्कारणाचरमे समये अनुदयवतीनां प्रकृतीनां दलिकमुदयवतीषु प्रकृतिषु मध्ये स्तिबुकसंक्रमेण संक्रामति, तत नदयवतीनां चिरमसमये एवानुदयवत्यः कयमुपनीयते, तदितश्चरमसमयेऽनुदयवतीनां दलिकं न प्राप्यते, तेन तमा ॥३० ॥ तेन स्पकिन दीन तासां स्पाईकजातमिति. संग्वलनलोनयशाकीयोरन्यथाप्येकं स्पाईक लन्यते, इति तदर्शयति ॥ १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org