SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ३०५ ॥ ॥ मूलम् ॥ - जावइयान ठिईन । जसन्नलोजाल हापवर्त्तते ॥ तं इगिफड्डुं संते । जदन्नयं अकसेस्सि ॥ १७५ ॥ व्याख्या - कश्चिदजव्यप्रायोग्य जघन्य स्थितिसत्कर्मासेषु मध्ये समुत्पन्नः, तत्र च चतुः कृत्वो मोहोपशममंतरेण शेषानिः क्षपितकमा क्रियानिः कमंदलिकं प्रभूतं रूपयित्वा चिरकालं संयममनुपाख्य कृपणायोचितः, तस्य यथाप्रवृत्तकरणचरमसमये यावत्यः स्थितयः ' संते इति ' जावप्रधानो निर्देशः, सत्तायां वर्तते, तत्सर्वं ज घन्यं प्रदेशसत्कर्म, ततस्तस्मादारत्र्य नानाजीवापेक्षया एकैकपरमाणुवृद्ध्या निरंतराणि प्रदेशसत्कर्मस्थानानि, तस्मिन्नेव यथाप्रवृत्त करणचरमसमये तावाच्यानि यावङ्गुणित कर्माशस्योत्कष्टं प्रदेशसत्कर्मस्थानं, एवं संज्वलनलोजया की त्योंरेकं स्पर्धकं वन्यतेः प्रकृतएलीकस्येति त्रसनवेष्वकृनोपराम श्रेणीकस्य, नृपामश्रेणिकरणे हि प्रभूतानां प्रकृत्यं तर दलिकानां गुणसंक्रमेणागमः संभवति, ततो जघन्यं प्रदेशसत्कर्म न प्राप्यते इत्यकृत श्रेणिकस्येत्युक्तं ॥ १७५ ॥ तथा ॥ मूलम् ॥ - श्रणुदय तुल्लं नवलण | गाय जाणिज दीदनवलले || ( गाथाई) व्या Jain Education International For Private & Personal Use Only नाग प्र ॥ ३०५ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy