________________
नाग १
पंचसं ख्या-नवनप्रकृतीनां त्रयोविंशतिसंख्याकानां दीर्घोहलने चिरोहलने क्रियमाणे पाईक-
जातमनुदयतुख्यमनुदयप्रकृतितुल्यं जानीहि ? किमुक्तं नवति ? यत्रा प्रागनुदयवतीनां प्रकटीका
तीनामावलिकासमयसमानि स्पाईकान्युक्तानि, तथोलनप्रकृतीनामपि नावनीयानि; तत्र ॥ ७०५ सम्यक्त्वस्य नावना क्रियते, अन्नव्यप्रायोग्यजघन्यस्थितिसत्कर्मा त्रमेषु मध्ये समुत्पन्नः, त
सत्र सम्यक्त्वं देशविरतिं चानेकवारान लब्ध्वा चतुरोवारान मोहनीयमुपशमय्य हात्रिंशदधि
के सागरोपमाणां शतं सम्यक्त्वमनुपाय मिथ्यात्वं गतः, ततश्विरोइलनया सम्यक्त्वमुघल. Maa यतो यदा चरमखंड संक्रांत एकावशेषीनूता श्रावलिका तिष्ठति, तामपि च स्तिबुकसंक्रमे
ण मिथ्यात्वे संक्रमयतो या एका स्थितिईिसमयमात्रावस्थाना शेषीनूतावतिष्टते, सा सम्य
त्वस्य जघन्यं प्रदेशसत्कर्मस्थानं, ततो नानाजीवापेक्षया एकैकपरमाणुवृद्ध्या निरंतराणि प्रन देशसत्कर्मस्थानानि तावहाच्यानि, यावत्तस्मिन्नेव चरमस्थितिस्थाने गुणितकौशस्य सर्वो-
त्कृष्ट प्रदेशसत्कर्मस्थानं, इदमेकं स्पकिं, घयोः स्थित्योः शेषीनूतयोईितीयं स्पाईकं, एवं तावहाच्यानि, यावत्समयानावलिकासमयप्रमाणानि स्पाईकानि, एकं स्पाईकं चरमस्य स्थिति
30॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org