________________
पंचसं०
टीका
|| 300 ||
रम स्थितिगतेन स्पर्धकेन हीनानि तयोः स्पर्धकानि जवंति ॥ १७० ॥
तथा चाद -
॥ मूलम् ॥ खीला संखंसं । खीरांताणं तु फड्डुगुक्कोसं ॥ नदयवई लेग हियं । नि. ari एगहोणं तं ।। १७१ ॥ व्याख्या - कीगांतानां कीलकपायांतानां ज्ञानावरणपंचकदर्शनावरणचतुष्टयांतरायपंचकरूपाणां चतुर्दशप्रकृतीनां स्प६कोत्कर्षः कीलाकासंख्येयांशः, सामस्त्येन सर्वाणि पानि कीलकपायादासंख्येय नागवर्त्तिसमयप्रमाणानि, सूत्रे च नपुंसकनिर्देशः प्राकृतत्वात् कथंजूनः स एवंरूपः स्पर्धकोत्कर्ष इत्याह-' एगदियंति एकेन स्पर्धकेनाविकः, किमुक्तं जवति ? चरमस्थितिघातस्य चरमं प्रक्षेपमादौ कृत्वा, यमुक्तं प्रागेकं स्पर्दिकं तेनाधिकानि कीलकषायादा संख्येयज्ञागवर्त्तिसमयप्रमाणानि स्पर्धकानीति इयो. नियोर्निज्ञप्रचलारूपयोः, स एव स्पर्धकोत्कर्ष एकदीन एकस्पर्द्धकदीनः, चरमसमये तद्द - लिकस्याप्राप्यमाणतया ततस्पर्द्धकेन हीनत्वात् ॥ १११ ॥
Jain Education International
॥ मूलम ॥ - प्रो गिसं तिगाणं । नदयवईणं तु तस्स काले || एगाहिगेल तुलं इ यराणं एगहीणं तं ॥ १७२ ॥ व्याख्या - अयोगिकेवलिनि सत्ता यासां ता प्रयोगिकेवलिस
For Private & Personal Use Only
नाग
11 30011
www.jainelibrary.org