________________
सं0 पंचपंचाशद्वंधहेतवः संन्नवंति, आहारककिं तु तत्र न घटते, संयमवतां तदयनावात्.
त नाग २ था सासादने पंचाशवदेतवो, मिथ्यात्वस्य पंचप्रकारस्यापीहाऽसंनवेनाऽपनयनात्. सम्य
ग्मिथ्यादृष्टौ त्रिचत्वारिंशत्, यत्रोऽत्र ' सम्ममिछो कुण कालं ' इति वचनान परलोकग॥ मनं, तदनावे च न कार्मणौदारिकमिश्रवैक्रियमिश्रसंन्नवः. तथाऽनंतानुबंधिनामप्यत्रोदयो न ) घन नवति, ततोऽनंतानुबंधिचतुष्टयकार्मणौदारिकमिश्रवैक्रिय मिश्रेषु पूर्वोक्तायाः पंचाशतोऽपनी
तेषु शेषास्त्रिचत्वारिंशद्वंधहेतवो नवंति. अविरतसम्यग्दृष्टौ षट्चत्वारिंशत्, यतोऽस्य परलो. - कगमनमपि नवति,
___ ततः प्रागपनीत कार्मणौदारिकमिश्रवैक्रियमिश्ररूपं त्रिकं संवादस्यामिति तस्मिन् त्रिचत्वारिंशति प्रदिप्ते षट्चत्वारिंशन्नवंति. देशविरतावेकोनचत्वारिंशद्वंधहेतवः, यस्मानास्यां प्रत्याख्यानकषायोदयः, न च त्रसाऽसंयमः, नापि कार्मणौदारिकमिश्रसंन्नवः, ते हि ॥१६॥ कार्मणौदारिकमिश्रे यथाक्रम नवापांतरालगतौ परन्नवोत्पादकाले च लन्येते; न च तदानी देशविरतिसंनवः, तत एतेष्वप्रत्याख्यानावरणचतुष्टयकामगौदारिकमिश्रत्रसाऽसंयमरूपेषु स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org