________________
नाग २
तसु बंधहेतुषु पूर्वोक्तायाः षट्चत्वारिंशतोऽपनीनेषु शेषा एकोनचत्वारिंशावदेतवो नवंति. आह-ननु देश विरतस्त्रसाऽसयमात्संकल्पजादेव निवृत्तः, न स्वारंनजात, तत्कश्रमेषोऽत्रापनीयते ? नैष दोषः, आरंन्नेऽपि यतनया प्रवर्त्तमानत्येन तनिमित्नस्य त्रसाऽसंयमस्य सतोऽ. प्यविवरणात. तथा प्रमनसंयतगुणस्थानके षड्विंशतिबंधहेतवः. कश्रमिति चेदुच्यते
हाऽविरतिः सर्वश्रा न नवति, प्रत्याख्यानावरणचतुष्टयं च, आहारककिं तु संयमव. तां तदुदय इति वचनप्रामाण्यात् संनवति, तत एकादशरूपाया अविरतेः प्रत्याख्यानावरणचतुष्टयस्य च पूर्वोकाया एकोनचत्वारिंशतोऽपनयनादाहारकहिकस्य च प्रक्षेपात् षड्विंशातिबंधदेतवो नवंति, तथा अप्रमत्तस्य लब्ध्यनुपजीक्नेनाहारकवैक्रियाऽनारंजादाहारकमिश्र.
वैक्रियमिश्र तत्र न घटेते, शनि प्रागुक्तायाः षड्विंशतेस्तयोरपनीतयोः शेषाश्चतुर्विंशतिबंधहे. र तवः. तश्रा अपूर्वकरणे वैक्रियाहारके अपि न नवतः, इति धाविंशतिः. हास्यादिषट्कस्याऽ-
पूर्वकरणे व्यवच्छेदादनिवृनिबादर संपराये षोमा बंधहेतवः, वेदत्रयस्य क्रोधादित्रयस्याऽनिवृत्तिबादरसंपराये व्यववेदात सूक्ष्मसंपराये दश, नपशांतमोहे संज्वलनलोन्नस्य सूक्ष्मसंपराये
॥३30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org