SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ नाग २ असं व्यवच्छेदालेवानव. एत एव नव बंधदेतवः दीगमोदेऽपि.सयोगिकेवलिनि सप्त, तत्र हौ सत्याऽस- ( त्याऽमृषारूपौ मनोयोगी, झौ सत्याऽनत्याऽमृगारूपौ वाग्योगौ, कार्मणमौदारिकमौदारिकमिश्र च. तत्र कार्मणौदारिकमिश्रे समुद्रातावस्थायां वेदितव्ये. अयोगिकेवलिनि पुनः शरीरस्प्रेऽ. | पि सर्वश्रा मनोवाकाययोगानामपि निरोधान्नैकोऽपि बंधहेतुरिति. तंदेवं संन्नवतः सत्तामात्रे ण मिथ्यात्वाद्यवांतरत्नेदरूपाः पंचपंचाशदादयो गुणस्थानकेषु बंधदेतव नक्ताः॥ ५॥ संप्रत्येतानेव यस्मिन् गुणस्थानके यावतो जघन्यमध्यमोत्कृष्टपदेष्वेककालं प्राप्यते, तस्मिन् तावत आह ॥ मूलम् ॥-दस दस नव नव अम पंच । जातिगे उग सेसयाणेगो ॥ अम सन सत्तसनग । उ दो दो दो इगि जुया वा ॥६॥ व्याख्या-इह पूर्वाईन मिथ्यादृष्टयादिगुणस्थानकेषु क्रमेण जघन्यपदे युगपदेककालनाविनो बंधहेतव नक्ताः, नत्तराईन नत्कृष्टपदपूरणायाधिकाः प्रक्षेपणीयाः, ततोऽयं संक्षोपार्थः, मिथ्यादृष्टयादिषु जघन्यतो दशादयो बंधदेतवः, नन्कर्षतस्त एवाष्टादिनिरधिका अष्टादशादयः, इयमत्र नावना-मिथ्यादृष्टौ जघन्यपदे यु SA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy