SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ सिं नाग १ गपनाविनो देशबंधहेतवः, नत्कृष्टपदेऽष्टादश, मध्यमास्त्वेतदंतर्गता एकादशादयः, एवमुत्नर- त्रापि मध्यमाः स्वयमेव नावनोयाः, सासादने जघन्यपदे दश, नत्कृष्टपदे सप्तदश. मिश्रगु स्थानके जघन्यतो नव, नत्कर्षतः षोमा; एवमविरतेऽपि. देशविरते जघन्यपदेऽष्टौ, नत्कृ. । ष्टपदे चतुर्दश. तथा 'पंच जातिगेति' यतित्रिके प्रमत्ताऽप्रमत्ताऽपूर्वकरणलक्षणे जघन्यतः प्रत्येकं पंच पंच, नत्कर्षतः सप्त सप्त. अनिवृत्तिबादरे जघन्यतो चावुत्कर्षतस्त्रयः. सूदमसंपराये अजघन्योत्कृष्टौ हौ. शेषाणामुपशांतमोहकीगमोहसयोगिकेवलिनामजघन्योत्कृष्टः प्रत्येकमेकैकः. सूमसंपरायादीनां गायापूर्वाोक्ता एव क्रमेण बंधहेतवोऽवगंतव्याः, नत्तराईन तद्योग्याधिकप्रदेपणीयाप्रतिपादनात्. ॥ ६॥ संप्रति मिथ्यादृष्टिगुणस्थानके ये जघन्यपदे दश बंधहेतव नक्तास्तान् दर्शयति ॥ मूलम् ॥-मित्तकायएगाइ-घायअनयर अरकजुयलुदन ॥ वेयस्स कसायाण य। जोगस्तणनयदुगंग वा ॥ ७ ॥ व्याख्या-पंचानां नेदानां मध्ये एकतमं मिथ्यात्वं, षरमां च कायानां ये एककधिकादिघातन्नेदात् षड्यातल्नेदास्तद्यथा-पला कायानां मध्ये यदा ए. ॥३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy