SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ३७३ ॥ कमन्यतमकार्य इति तदा एककायघातो यदा तु द्वावन्यतमौ कायौ दंति, तदा छिककायघातः यदा पुनस्त्रीनन्यतमान् कायान् दंति तदा त्रिकघातः एवं चतुष्कघातः पंचकघातः पट्कघातश्च जावनीयः तेषां षषां घातनेदानां मध्ये एकोऽन्यतमो घातनेदः तथा पंचानामकाणां श्रोत्रादीनामन्यतमस्याsकस्याऽसंयमः तथा हास्यरतियुगलाऽरतिशोकयुगलयोरन्यतरस्य युगलस्योदयः, तथा त्रयाणां वेदानामन्यतमस्यैकस्य वेदस्योदयः त्रयाणामप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपाणां कषायाणां संबंधिनोऽन्यतमस्य क्रोधादित्रिकस्य इह कोधमानमायालोमा युगपन्नोदयमायांति, किं तु क्रमेण तथाहि यदा क्रोध नदेति न तदा मानो, नापि माया, न चापि लोनः यदापि मान उदयमधिगति न तदा क्रोधो नापि माया. इत्यादि केवलेकमेकस्मिन्नप्रत्याख्यानादिके क्रोधे नदयमाने शेषा अपि क्रोधादयो यथायथमुदयमायांति, एवं मानोदयोऽपि ततोऽप्रत्याख्यानादिपायाणां संबंधिनोऽन्यतमस्य क्रोधादित्रिकस्य ग्रहणं. तथा दशानां योगानामन्यतमो योगः ग्रह-नऩ योगाः पंचदश जवंति एतच्च प्रागेवाऽनेका नक्तं ततः पंचदशानां योगा Jain Education International For Private & Personal Use Only नाग १ ॥ ३७३ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy