SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं नामन्यतमो योग इति वक्तव्यं. कथमुक्तं दशानां योगानामन्यतम इति? नच्यते-इह मि- Jथ्यादृष्टावादारकहिकदीनाः शेषास्त्रयोदश योगाः संनवंति, 'आदारकधिकं तु संयमवता टीका तदये' इति वचनप्रामाण्यान्मिथ्यादृष्टावसंन्नवि, एतच प्रागेवोक्तं, तथापि यदाऽनंतानुबंधि॥३७॥ नामुदयो न नवति, तदा दशैव संन्नवंति. अनंतानुबंध्युदयाऽनावोऽपि मिथ्यादृष्टेः कथं सं नवेदिति चेकुच्यते-इह सम्यग्दृष्टिना सता केनापि प्रथमतोऽनंता-(ग्रंथाग्रंथ ५००० ) नुबंधिन नहलिताः, एतावता च स विश्रांतो न मिथ्यात्वाविदयायोद्युक्तवान्, तथाविधसामग्यन्नावात. ततः कालांतरे मिथ्यात्वं गतः सन् नूयोऽपि मिथ्यात्वप्रत्ययतोऽनंतानुबंधिन नपचिनोति. तेषु चोपचीयमानेषु प्रतिसमयं शेषचारित्रमोहनीयप्रकृतिदलिकं संक्रमयति, सं. क्रमय्य चाऽनंतानुबंधिरूपतया परिणमयति. ततो यावन्नाद्यापि संक्रमावलिका निक्रामति, ता वन्न तस्य मिथ्यादृष्टेरपि सतोऽनंतानुबंधिनामुदयः, तदन्नावाच न मरणं, मिथ्यादृष्टेरनंतानुको बंध्युदयसहितस्य सत्कर्मादिग्रंश्रेषु मरणप्रतिषेधात्; ततो नवांतरगमनसंतविनो ये वैक्रिय मिश्रौदा रिकमिश्रकामणकाययोगास्तेऽनंतानुबंध्युदयाऽनावे न नवंतीति दशानां योगानाम ॥३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy