________________
पंचसं
नाग २
॥३५॥
न्यतमो योग इत्युक्तं. याश्चानंतानुबंधिन्नयजुगुप्सास्ता विकल्पितोदयाः, कदाचिन्नवंति कदा- चित्र. ततो यदैता नोदयंते तदा तु जघन्यपदे यथोक्तस्वरूपा दश बंधहेतवः, तदेवमुक्ता जधन्यपदनाविनो दश बंधहेतवः ॥ ७॥ एतेषां च मिथ्यात्वकायघातादिनेदसंचारणे बहवो नंगाः संनवंति, ततस्तत्परिझार्थमुपायमाह
॥ मूलम् ॥–च्चेसिमेगगहणे । तस्संखा नंगया न कायाणं ॥ जुयलस्स जुयं चनरो। सया ग्वेजा कसायाणं ॥ ॥ व्याख्या-इत्येवमुक्तेन प्रकारेणैषां मिथ्यात्वादीनां मिथ्यात्वकायघातेंझ्यिाऽसयमयुगलवेदकषाययोगाणामेकमहणे एकैकन्नेदग्रहणे, तथाहि-प्राक् पंचानां मिथ्यात्वानामेकमन्यतमन्मिथ्यात्वं गृहीतं, परमां कायघातानामेकतमः कायघातः,पंचानामिडियाऽमयमानामेकतम इंडियाय ऽसंयमो, योरुगलयोरेकमन्यतरद् युगलं, त्रयाणां वेदानामेकोऽन्यतमो वेदः, चतुर्णा क्रोधादीनामेकोऽन्यतमः क्रोधादिकः कषायः, दशानां योगानामेकोऽन्यतमो योगः, एवं मिथ्यात्वादोनामेकैकन्नेदग्रहणे नंगसंख्याज्ञानयनाय तत्संख्या मिथ्यात्वादिनेदसंख्या स्थापनीया. तत्र मिथ्यात्वं पंचधेति प्रथमतस्तत्स्थाने पंच स्था
॥३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org