SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ सं0 मिथ्यात्वाऽविरतिकषाययोगलकणचतुर्हेतुको बंधः प्रागुक्तस्वरूपः. तया मिश्रसासादने अविर- नाग तसम्यग्दृष्टौ च मिथ्यात्वाऽनावादविरतिकषाययोगलकणत्रिकप्रत्ययकः, देशविरते किंचिन्न्यूनत्रिप्रत्ययकस्तस्य त्रसाऽसयमाऽनावात्. एतच गाथाऽनुपात्तमपि सामर्यादवसीयते. तथा प्रमत्तात्प्रमत्तगुणस्थानकादारभ्य यावत्सूक्ष्मसंपरायगुणस्थानकं तावद् हिकप्रत्ययकः, कषा. ययोगहेतुक इत्यर्थः, प्रमनादीनां मिथ्यात्वाऽविरत्यन्नावात्. तथा नपशांतापशांतमोहगुणस्थानकादारभ्य यावत्सयोगिकेवलिगुणस्थानं तावद् योगप्रत्ययकः, केवलयोगहेतुक इत्यर्थः, नपशांतमोहादिषु कषायाणामप्यसंन्नवात्. अयोगी त्वबंधको बंधहेत्वन्नावादिति नक्ता मिथ्यात्वादयो मूलन्नेदरूपा गुणस्थानकेषु बंधहेतवः ॥॥ संप्रति गुणस्थानकेष्वेव मिथ्यात्वाद्यवांतरन्नेदसंनवमाह ॥ मूलम् ||-पणपनपन्नतिय नहिय । वत्तगुणवत्तबकचनसहिया ॥ दुज्जुया य वीस ॥२६॥ सोलस । दस नव नव सत्त हेक य ॥ ५ ॥ व्याख्या-इह मिथ्यात्वाद्यवांतरन्नेदानामेकत्रमीलने सप्तपंचाशनवंति. तत्र मिथ्यादृष्टिगुणस्थानके आहारकाहारकमिश्ररहिताः शेषाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy