________________
पंचसं
टीका
इयेषु मध्ये समुत्पन्नः, तत्र च पक्ष्योपमाऽसंख्येयत्नागमात्रं कालं यावस्थित्वा मनुष्येषु म- नाग ३ ध्ये समुत्पन्नः, तत्र च कपणाय शीघ्रमन्युयतः, तस्य चरमे स्थितिखंरके अपगते सति चरमावलिकायां स्तिबुकसंक्रमेण दीयमाणायां यदा एका स्थितिईिसमयमात्रावस्थाना शेषी. नवति, तदा सर्वजघन्यं यत्प्रदेशसत्कर्म तत्प्रथमं सत्कर्मप्रदेशस्थानं. तत एकस्मिन् परमा. गौ प्रदिप्ते सत्यन्यद् हितीय प्रदेशसत्कर्मस्थानं नवति, ततो ध्योः परमाएवोः प्रक्षिप्तयोरन्यतृतीयं प्रदेशसत्कर्मस्थानं, त्रिषु परमाणुषु प्रदिप्तेष्वन्यत्, एवमेवैकपरमाणुप्रपेण सकर्मस्थानानि नानाजीवापेक्षयाऽनंतानि तावहाच्यानि, यावत्तस्मिन्नेव चरमे स्थितिविशेष गुणितकांशस्योत्कृष्टं प्रदेशसत्कर्मस्थानं नवति, अत ऊर्ध्वमन्यत्प्रदेशसत्कर्मस्थानं न प्रा. प्यते. इदमेकं स्पाईकं, इदं तु चरमस्थितिमधिकृत्योक्तं, एवं योश्चरमस्थित्योईितीयं स्पाईकंग वक्तव्यं, तिसृषु च स्थितिषु तृतीय; एवं तावक्षाध्यं यावत्समयोनावलिकासमयप्रमाणानि ॥६५॥ स्पकानि नवंति. तथा चरमस्य स्थितिघातस्य चरमं प्रक्षेपमादिं कृत्वा पश्चानुपूर्व्या प्रदेशसत्कर्मस्थानानि यथोचरं वृक्षानि तावद्वक्तव्यानि, यावदात्मीयमात्मीयमुत्कृष्टं प्रदेशसत्कर्म.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org