SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ नाग टीका | ६६ तत एतावदेतदपि सकलस्थितिगतं यथासंन्नवमेकं स्पाईकं विवक्ष्यते; तत एतेन स्पाईकेन स. दावलिकासमयप्रमाणानि स्पाईकानि नवंति. ॥ १६ ॥ एतदेव स्पाईकलकणं दर्शयति मूलम् ।।-सवजहन्नपएसे । पएसवुट्टीएणतया नेया ॥ विश्गणे विश्गणे । विनेया खवियकम्मान ॥१६० ॥ व्याख्या-स्थितिस्थाने स्थितिस्थाने एकसामायिके, हिसामयिके विमामयिके, यावत्समयोनावलिकासमयप्रमाणात्मके, किमुक्तं नवति ? एतेषु सर्वेष्वपिस्थितिस्थानेषु प्रत्येकं कपितकर्मणः कपितकर्माशात् यल्लन्यते सर्वजघन्यप्रदेश प्रदेशसत्कर्मस्थानं, तस्मिन् प्रदेशवृद्ध्या एकैकपरमाणुवृद्ध्या अनंता लेदा विज्ञेयाः, नानाजीवा. पेक्षया अनंतानि प्रदेशसत्कर्मस्थानानि लन्यते इत्यर्थः तद्यथा-पितकौशस्य यत्सर्वजघन्यप्रदेश प्रदेशसत्कर्मस्थानं तत्प्रश्रम, तत एकपरमाएवधिकं क्षितीय, हिपरमाएवधिकं ततीयं, एवं तावहाच्यं यावाणितकौशस्य सर्वोत्कृष्टप्रदेशं सर्वोत्तमं प्रदेशसत्कर्मस्थानं. तदेव मेकैकस्मिन स्थितिस्थाने अनंतानि प्रदेशसत्कर्मस्थानानि प्राप्यंते, ततो यावत्येकसामयिकादीनि स्थितिस्थानानि तावंति स्पाईकानि नवंति ॥ १६ ॥ एतदेवाह ॥६॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy