SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ मूलम् ॥-एगठिश्यं एगाए । फुडुगं दोसु होइ दोविगं ॥ तिगमाईसुवि एवं । नेयं नाग २ - जावंतिजासिं तु ॥ १६५ ॥ व्याख्या-एकस्यां स्थितौ दयसमये शेषीनूतायां नानाजीवापेक्षया अनंतानि प्रदेशसत्कर्मस्थानान्युक्तप्रकारेण यतो लभ्यते, ततस्तदात्मकं, तत एकस्थितिकं नाम स्पाईकं, योः स्थित्योः शेषीनूतयोकिस्थितिकं नवति. एवमुक्तं नवति-एवमुक्तप्रकारेण यासां प्रकृतीनां यावंति स्पाईकानि संन्नवंति, तासां व्यादिषु स्थितिषु तावंति स्पाईकानि वाच्यानि. नक्तं स्पाईकलकणं ॥ १६ ॥ संप्रति यदुक्तं प्राक् — आवलिकासमयसमातासिं खलु फम्डुगा होतित्ति ' तदेतत्साक्षात्प्रकृतिनिर्देशपुरस्सरं विनावयिषुरुत्कृष्ट स्पाईकमाह ॥ मूलम् ॥–श्रावलिमेनुक्कोसं । फड्रडगमोहस्स सबघाईणं ॥ तेरसनामतिनिहाण ।। जाव नो प्रावली गल३ ॥ १७० ॥ व्याख्या-मोहस्य मोहनीयस्य सत्कानां सर्वघातिनीनां ॥६॥७॥ मिथ्यात्वाद्यहादशकवायरूपाणां त्रयोदशानां प्रकृतीनां, च त्रयोदशानां च नरकहिकतिर्यग्कैदियहींश्यित्रींश्यिचतुरिंश्यिजातिस्थावरातपोद्योतसूक्ष्मसाधारणाख्यानां नामप्रकृती ८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy