________________
नाग ३
पंचसं टीका
का ॥६॥
नां, तिसृणां निशणां निशानिज्ञप्रचलाप्रचलास्त्यानहिरूपाणां सर्वसंख्यया एकोनत्रिंशत्प्रकृ. तीनां यावदावलिका चरमावलिका न गलति, नान्यत्र प्रक्षेपवशतो हीयते, तदावलिकामा समयोनाबलिकाप्रमाणमुत्कृष्टस्पकिं प्राप्यते. एकस्यां तु स्थितौ शेषीनूतायां सर्वजघन्यं, हित्रादिकासु शेषीनूतासु मध्यममिति. यथा च मोदनीयसर्वघातिनामत्रयोदशकस्त्यानईि त्रिकाणामावलिकासमयसमानि स्पईकानि, तथा कागकपायांतानामुदयवतीनां प्रकृतीनां वीणकषायामासंख्येय नागवर्तिसमयप्रमाणान्येकस्पाईकाधिकानि, निज्ञप्रचलयोस्त्वेकस्पाईकदीनानि नवंति. तश्रादि-कीपकषायगुणस्थानके च वर्तमानः कपितकौशः कोणकपायाहायाः संख्येयेषु नागेषु सत्सु एकस्मिन् संख्येयतमे नागे अंतर्मुहूर्नप्रमाणे अवतिष्टमाने ज्ञानावरणपंचकदर्शनावरणचतुष्टयांतरायपंचकरूपाणां चतुर्दशप्रकृतीनां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य कोणाकपायाासमं करोति.
निशप्रचलयोस्त्वेकसमयदीनं, यतस्तयोश्चरमसमये स्वस्वरूपेण दलिकं न प्राप्यते. किं तु परप्रकृतिरूपेण, तेन तयोः स्थितिसत्कर्मैकसमयहीनं क्रियते, तदानीं च स्थितिघातादयो
॥६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org