SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ पंचसं० नाग २ टीका ॥६ ॥ गतस्य त्रिविधबंधकस्य समयमेकं द्वौ वा समयौ संज्वलनमानस्योत्कृष्टः प्रदेशबंधः, संज्व- लनक्रोधस्यापि नागस्य प्रवेशात. तस्यैवाऽनिवृत्तिबादरस्योत्कृष्टस्थानगतस्य विविधबंधकस्योस्कर्षतः समय यावत् संज्वलनमायाया नत्कृष्टः प्रदेशबंधः, संज्वलनमानस्यापि नागप्रवे. शात. तस्यैवाऽनिवृतिबादरसंपरायस्य परमयोगस्थानवर्तिन एकविधबंधकस्य समयमेकं हौ वा समयौ संज्वलनलोन्नस्योत्कृष्टः प्रदेशबंधः, स चैवं चतुर्णामपि संज्वलनानामुत्कृष्टः प्रदेशबंधः प्रवनमानः प्रतिनियतकालनावित्वात्सादिरध्रुवश्च. ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चोकृष्टप्रदेशबंधस्थानात्प्रच्यवमानस्य, यदिवा बंधव्यवच्छेदस्थानमारुह्य ततः प्रच्युतस्य मंदयोगस्थानवर्निनो बंधमारत्नमाणस्य प्रवर्तमानः सादिः, नत्कृष्टप्रदेशबंधस्थानं बंधव्यवच्छेदस्थानं वा अप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवन्नावना प्राग्वत. ॥ ७ ॥ ॥ मुलम् ।-सेसा साई अधुवा । सवे सवाग सेमपयईणं ॥ (गावाई) व्याख्या- पूर्वोक्तानां त्रिंशत्प्रकृतीनां शेषास्त्रयोऽपि जघन्याजघन्योत्कृष्टरूपा विकल्पाः साद्यधुवाः, त. तोऽनु कृटः साद्यध्रुवतया अनं नरमेव नावितः. जघन्यः सूक्ष्मनिगोदस्याऽपर्याप्तस्य सर्वाटप ॥६०१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy