________________
नाग २
पंचसं करवशतो दलिकत्य प्रनूतस्य ग्रहणात्, मिथ्यात्वानंतानुबंध्यप्रत्याख्यानलन्यप्रकृतिनागप्र-
वेशाच. स च सादिरध्रुवश्व, प्रतिनियत समयत्नावित्वात्. तत नत्कृष्टप्रदेशबंधाच्च्युतस्याऽनुटीका
भत्कृष्टः, स च सादिः, नकृष्टं बंधस्थानं बंधव्यवच्छेदस्थानं वा अप्राप्तस्याऽनादिः, ध्रुवाध्रुवगं. ॥६०० ॥ मिका प्राग्वत. नयजुगुप्सयोरपूर्वकरणस्योत्कृष्टयोगिनः समयमेकं हौ वा समयावुकृष्टः प्र
देशबंधः, प्रनूनस्य परमाणुसंचयस्य योगोकर्षवशत नपादानात, मिथ्यात्वाऽनंतानुबंध्यादि. सजातीयावध्यमानप्रकृतिनागप्रदेशाच. स च सादिरध्रुवश्च. नत्कर्षतोऽपि समयध्यं यावत् नवनात, नत नत्कृष्टात्प्रच्यवनादनुकृष्ट इति स सादिः, नत्कृष्टप्रदेशबंधस्थानं बंधव्यववेदस्थानमारुह्य ततः प्रच्युतस्याऽनुत्कृष्टयोगस्थानवनिनो बंधमारत्नमाणस्याऽनुत्कृष्ट इति स सादिः, नत्कृष्टप्रदेशबंधस्थानं बंधव्यवच्छेदस्थानं वाऽनुपागतस्याऽनादिः, ध्रुवाध्रुवन्नावना प्राग्व
त्. संज्वलनक्रोधस्याऽनिवृत्तिवादरसंपरायस्योत्कृष्टयोगस्थानवनिश्चतुर्विधबंधकस्य समय- 2 मेकं हौ वा समयावु कष्टः प्रदेशबंधो, योगोत्कर्षवशतो दलिकस्य प्रनूतस्य ग्रहणातू, मिमथ्यात्वादीनां पुरुषवेदस्य च नागस्य प्रवेशात. तया तस्यैवाऽनिवृनिबादरस्योत्कृष्टयोगस्थान
॥६
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org