SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ पंचसं0 ने वर्तमानस्य समयमेकं वा समयावुत्कष्टः प्रदेशबंधो योगस्थानोत्कर्षसंन्नवतो दलिक- नाग १ - स्य नूयिष्टस्य ग्रहणात, स्त्यानहित्रिकलन्यत्नागप्रवेशाच. स च प्रतिनियतकालनावीति साटीका दिग्ध्रुवश्च. ततः समयांतरे अनुत्कष्ट इति सोऽपि सादिः, यदिवा बंधव्यववेदस्थानं गत्वा त॥एएणतः प्रतिपात मंदयोगस्थानवनिनो बंधमाग्नमाणस्याऽनुत्कृष्टः प्रदेशबंधः प्रवर्तत इति स सा दिः, नत्कृष्ट प्रदेशबंधस्थानं बंधव्यवच्छेदस्थानं वा अप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत्. अप्रत्याख्यानावरणचतुष्टयस्याऽविरतसम्यग्दृष्टरुत्कृष्टयोगवर्तिनः समयमेकं हौ वा समयावुत्कृष्टः प्रदेशबंधः, नत्कृष्ट योगस्थानगमनतोऽतिप्रनूतस्य दलिकस्य ग्रहणात, मिथ्यात्वानंतानुवंधिलन्यत्नागप्रवेशाच. तत नत्कृष्टात्प्रदेशबंधात्प्रच्यवमानस्य, यदिवा बंधव्यववेदस्थानमुपगम्य ततः प्रतिपाते। - मंदयोगस्थानवनिनो बंधमारत्नमाणस्याऽनुत्कृष्टः, स च सादिः, नत्कृष्टं बंधस्थानं व्यवच्छेद- एण्णा * स्थानं वाऽनुपगतस्याऽनादिः. ध्रुवाध्रुवन्नावना प्रागिव. प्रत्याख्यानावरणचतुष्टयस्य देशविर तस्य परमं योगस्थानमुपारूढस्य समयमेकं ौ वा समयौ यावदुत्कृष्टः प्रदेशबंधः, योगो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy