SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं टीका ॥६॥ वीर्यस्य प्रश्रमसमये वर्तमानस्य नवति, ततो हितीये समये तस्यैवाऽजघन्यः, पुनरपि सं- ख्येयकालातिकमे असंख्येयकालातिक्रमे वा पूर्वोक्तस्वरूपसूक्ष्मनिगोदावस्थाप्राप्तस्य जघन्य इति भावपि साद्यध्रुवौ. शेषाणां तु प्रकृतीनां सर्वासामपि मिथ्यात्वाऽनंतानुबंधिस्त्यानिित्रकाऽगुरुजघुतैजसकामगोपघातवर्णादिचतुष्टय निर्माणरूपाणां सप्तदशसंख्यानां ध्रुवबंधिनीनां, सर्वासांचाऽधुवबंधिनीनां सर्वे जघन्याऽजघन्योत्कृष्टानुत्कृष्टरूपा विकल्पाः साद्यध्रुवाः. कश्रमिति चेकुच्यते-इह स्त्यानहित्रिकमिथ्यात्वाऽनंतानुबंधिनां मिथ्यादृष्टेः सप्तविधबंधकस्योत्कृष्ट योगस्थानवनिनः समयमेकं ौ वा समयौ यावत्कृष्टः प्रदेशबंधः. एता हि स्त्यानिित्रकादयोऽग प्रकृतयः सम्यग्दृष्टीनां बंधमेव नायांति, ततो मिथ्यादृष्टरित्युक्तं. नत्कृष्टाञ्च प्रतिपतितस्याऽनु कृष्टः, ततो नूयोऽपि समयांतरे कृष्ट इति हावपि साद्यध्रवौ. तैजसकार्मणाऽगुरुलघूपघातवर्गादिचतुष्टय निर्माणरूपाणां नामध्रुवबंधिनीनां नवानां प्र- कृतीनां त्रयोविंशतिबंधकस्य मिथ्यादृष्टेरुत्कृष्टयोगस्थानवर्तिनः समयमेकं हौ वा समयौ याबदुत्कृष्टः प्रदेशबंधः, अन्यानामुत्कृष्टप्रदेशबंधाऽमंत्नवात; तश्रा केवलवेदसोपलब्धेः. ततः स. ॥६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy