SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ पंच[सं० टीका ।। ६३२ ॥ देशोदयः, स च समयमात्रज्ञावीति सादिरघुवश्च ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चोपशमश्रेणीप्रतिपाततो जवन सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवावावजव्यजव्यापेक्षया. त श्रायुपश्चत्वारोऽपि जेदा नत्कृष्टाऽनुत्कृष्टजघन्याऽजघन्यरूपाः साद्यध्रुवाः, चतुर्णामपि नेदानां यथायोगं नियतकालं जावात् तथा सर्वेषां कर्मणां प्रागुक्तानां पां मोहनीयस्य च नक्तशेषौ विकल्पौ नत्कष्टजघन्यरूपौ साद्यध्रुवौ तौ च प्रागेव जावितौ कृता मूलप्रकृतीनां साद्यादिप्ररूपणा ॥ १०३ ॥ संप्रत्युत्तरप्रकृतीनां तां चिकीर्षुराद ॥ मूलम् ॥ - श्रजदन्नमणुकोसो | धुवोदशाएं चनिहा चहा ॥ मित्ते सासिं । विदा सर्व्वयसेसा || ४ || व्याख्या - मिथ्यात्वरहितानां शेषाणां सप्तचत्वारिंशत्संख्याकानां ध्रुवोदयानां तैजमकार्मण सप्तकवर्णादिविंशतिस्थिराऽस्थिरशुनाऽशुनाऽगुरुलघु निर्माणज्ञानावरणपंचकांतराय पंचकदर्शनावरणचतुष्टय रूपाणां प्रकृतीनामजघन्यः प्रदेशोदयश्वतुर्विधस्तद्यथा—सादिरनादिर्ध्रुवोऽध्रुवश्च तथाहि — कश्चित्कपितकर्माशो देव उत्कृष्टे संक्लेशे वर्तमाकुष्टांस्थितिं नत्कृष्टप्रदेशाप्रमुर्तयति ततो बंधावसाने कालं कृत्वा एर्केडियेषु Jain Education International For Private & Personal Use Only भाग १ ॥ ६३२॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy