SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ।। ६३३ ॥ मध्ये समुत्पद्यते तस्य प्रथमसमये प्रागुक्तानां सप्तचत्वारिंशत्प्रकृतीनां जघन्यः प्रदेशोदयः, केवलमवधिज्ञानावरणावधिदर्शनावरण यावैधावलिकाचरमसमये देवस्य जघन्यः प्रदेशोदयो वेदितव्यः स चैकसामयिक इति कृत्वा सादिरघुवश्च ततोऽन्यः सर्वोऽप्यजघन्यः, स च ६तीये समये जवन सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, धुवाध्रुवता प्रागिव तथा अमूत्रा मेव सप्तचत्वारिंशत्प्रकृतीनामनुत्कृष्टः प्रदेशोदय स्त्रिप्रकारस्तद्यथा - अनादिर्घुवोऽध्रुवश्च तथाहि गुणितकर्माशस्य स्वस्वोदय पर्यवसाने गुणश्रेणी शिरसि वर्त्तमानस्योत्कृष्टः प्रदेशोदयः: स च समयमात्रज्ञावीति सादिरध्रुवश्च ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चाडनादिः सदैवज्ञावात्. ध्रुवावौ पूर्ववत् तथा मिथ्यात्वे मिथ्यात्वस्याऽजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्विधस्तद्यथा - सादिरनादिधुवोऽध्रुवश्च तथाहि — कपितकर्माशस्य प्रथमं सम्यक्त्वमुत्पादयतः कृतांतरकtent पशमिकसम्यक्त्वात्प्रच्युतस्य मिथ्यात्वं गतस्यांतरकरणपर्यंतनाविगोपुच्छाकारसंस्थितावलिका मात्र दलिकांतसमये वर्त्तमानस्य जघन्यः प्रदेशोदयः, स चैकसामायिक इति सादिरध्रुवश्च ततोऽन्यः सर्वोऽप्यजघन्यः, सोऽपि ततो द्वितीये समये जवन् सादिः, वेदकस <.0 Jain Education International For Private & Personal Use Only नाग २ ।। ६३३ ।। www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy