SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग २ टीका ॥६॥ SPREASSTHA म्यक्त्वाक्ष प्रतिपततः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत्. तथा कश्चिणितकर्मीशो यदा देशविरतगुणश्रेण्यां वर्तमानः सर्वविरतिं प्रतिपद्यते, ततस्तन्निमिनां गुणश्रेणिं करोति, कृत्वा च तावतो, यावद् इयोरपि गुणश्रेण्योर्मस्तके, तदानी च कश्चिन्मिथ्यात्वं गवति, ततस्तस्य मिथ्यात्वस्योत्कृष्टः प्रदेशोदयः, स चैकसामायिक इति कृत्वा सादिरध्रुवश्च. ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, सोऽपि हितीये समये नवन सादिः, वेदकसम्यक्त्वाचा प्रतिपतितः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत. एतासां चानंतरोक्तस्वरूपाणां सप्तचत्वारिंशत्प्रकृतीनां मिथ्यात्वस्य चोक्तशेषौ विकल्पौ जघन्योत्कृष्टरूपो धिाप्रकारौ. तद्यथा-सादी अध्रुवौ च. तौ च प्रागेव नावितो. शेषाणामध्रवोद यानां प्रकृतीनां दशोनरसंख्यानां सर्वे विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टरूपा विविधा हिर प्रकारा ज्ञातव्यास्तद्यथा-सादयोऽध्रुवाश्च. सा च साद्यध्रुवता अध्रुवोदयत्वादवसेया. कृता सा- द्यादिप्ररूपणा. ॥ १०४ ॥ संप्रति स्वामित्वं प्ररूपयितव्यं, तच्च विधा, नत्कृष्टप्रदेशोदयस्वामित्वं जघन्यप्रदेशोदयस्वामित्वं च. तत्रोत्कृष्टप्रदेशोदयस्वामित्वप्रतिपादनार्थ संनवंतीर्गुणश्रे W 3685859 ॥६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy