SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग २ ॥६५॥ णीः सर्वा अपि प्ररूपयति-- ॥ मूलम् ||-संमनदेससंपुन-विरश्नप्पत्ति अणविसंजोगे ॥ दसणखवणे मोहस्स । - समणेसंतखबगे य ॥ १५ ॥ खीगाइतिगे असंख-गुणियगुणसे द्विदलिय जह कमसो । सम्मनाश्णेका-रसाहकालो न संखंसे ॥ १०६ ॥ व्याख्या-इह एकादश गुणश्रेणयस्तय. था-प्रश्रमा सम्यक्त्वोत्पनौ, हितीया देशविरत्युत्पत्नौ, तृतीया संपूर्णविरत्युत्पत्नौ प्रमने अ. प्रमने चेत्यर्थः. चतुर्यनंतानुबंधिनां विसंयोजने, पंचमी दर्शनकपणे दर्शनमोहनीयत्रयरूपणे, षष्टी मोदस्य मोहनीयस्य शमने उपशमके, सप्तमी नपशांतमोहनीये, अष्टमी मोहनी. यकपके, 'खोगाइतिगे इति नवमी कीणमोहनीये, दशमी सयोगिकेवलिनि, अयोगिकेवलिनि त्वेकादशीति. एतासां च सम्यक्त्वादिसंबंधिनीनामेकादशानां गुणश्रेणीनां वलिकं य. थाक्रमशो याक्रमेणाऽसंख्यातगुणितमवगंतव्यं तद्यथा-मर्वस्तोकं सम्यक्त्वोत्पादगुणश्रे एयां, असंख्येयगुणं देशविरतिगुणश्रेण्यां, ततोऽपि सर्वविरतिगुणश्रेण्यामसंख्ययगुणं, एवं तावाच्यं यावदयोगिकेवलिगुणश्रेण्यां दलिकमसंख्येयगुणं, तस्मात्प्रदेशोदयमप्याश्रित्य एता ॥६३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy