________________
नाग
टीका
पंचसं सां च गुणश्रेणीनां कालो यथाक्रमशो यथाक्रमेय संख्येयांशो वक्तव्यः संख्ये यगुणहीनो व- J. क्तव्यस्तद्यथा-सम्यक्त्वोत्पादगुणश्रेणिकालः सर्वप्रनूतः, ततो देश विरतिगुणश्रेणिकालः सं
ख्ययनागमात्रः, ततोऽपि सर्वविरतिगुणश्रेणिकालः संख्येयत्नागमात्रः, एवं तावहाच्यं याव. ॥६३६॥ दयोगिगुणश्रेणिकालः सयोगिगुणश्रेणिकालापेक्षया संख्येयत्नागमात्रः, स्थापना
एषा सम्यक्त्वोत्पादगुणश्रेणिः, शेषाः पुनर्यश्रोत्तरमसंख्येयगुणदलिकाः, कालतश्च सं. ख्येयगुणहीनाः, परीष्टाच पृथुत्वेन यश्रोत्तरं विशाला विशालतराः, अयोध्येत कथं दलिकं यश्रोत्तरमसंख्येयगुगं प्राप्यते ? नुच्यते-सम्यक्त्वं ह्युत्पादयन् मिथ्यादृष्टिनवति, ततस्तस्य स्तोकं गुणश्रेणिदलिक, सम्यक्त्वोत्पत्तौ सत्यां पुनः प्राक्तनगुणश्रेण्यपेक्षया असंख्येयगुगदलि
का, सम्यक्त्वोत्पादगुणश्रेणिविशुहत्वात्. ततोऽपि देश विरतस्य गुणश्रेणिरसंख्येयगुणदलिका, र सम्यग्दृष्ट्यपेकया देशविरतस्याऽतिविशश्वात्. ततोऽपि सर्वविरतिगुगौगिर संख्येयगणदलि. का, देशविरतात्सर्व विरतस्याऽतिविशुश्तरत्वात. ततोऽपि संयतस्याऽनंतानुबंधिविसंयोजने गुश्रेणिरसंख्येयगुणदलिका, तस्यातिविशुःश्त्वात्. एवमुनरोत्तरविशुप्रिकर्षवशाद्यश्रोत्तरमसं
॥६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org