________________
नाग २
पंचसंख्ये यगुणदलिका नावनीया. ॥ १०५ ॥ १६ ॥ संप्रति का गुणश्रेणिः कस्यां गतौ प्राप्यते ? का इत्येतन्निरूपणार्थमाइ-.
॥ मूलम् ||-अत्ति गुणान पमिए । मित्तगयंमि आश्मा तिन्नि । लप्रति न सेसा॥६३॥ । जं जीणासु असुन्नमरणं ॥ १० ॥ व्याख्या-कटिति शीघ्रं गुणश्रेणिकरणादनंतर
। मित्यर्थः. गुणात्सम्यक्त्वादिरूपात्पतिते मिथ्यात्वं गते जंतौ कटित्येव चाऽप्रशस्तेन मरणेन
मृते सति, नारकादिरूपे परनवे कंचित्कालमुदयमाश्रित्याद्यास्तिस्रो गुणश्रेणयः सम्यक्त्वो त्पाददेशविर तिसर्व विरतिनिमित्ताः प्राप्यंते, न शेषाः. नारकादिनवो ह्यप्रशस्तेन मरणेन प्राप्यते, न च शेषासु गुणश्रेणीषु सतीप्वप्रशास्तं मरणं नवति, किंतु कोणासु, तत श्राद्या ए.
व तिस्रो गुणश्रेगयो नारकादिनवे प्राप्यंते, न शेषा इति. तदेवमुक्ता गुणश्रेणयः ॥ १० ॥ थल संप्रति क नकृष्टप्रदेशोदयं करोति, कश्च जघन्यमित्येतनिरूपयतिॐ ॥ मूलम् ॥-नक्कोमपएसुदयं । गुणमेढीसीमगे गुणियकम्मो ॥ सवासु कुण उदेण।
खवियकम्मो पुण जहन्नं ॥ १० ॥ व्याख्या सर्वासु प्रकृतिषु, षष्टीसप्तम्योरप्रत्यत्नेदात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org