SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसंख्ये यगुणदलिका नावनीया. ॥ १०५ ॥ १६ ॥ संप्रति का गुणश्रेणिः कस्यां गतौ प्राप्यते ? का इत्येतन्निरूपणार्थमाइ-. ॥ मूलम् ||-अत्ति गुणान पमिए । मित्तगयंमि आश्मा तिन्नि । लप्रति न सेसा॥६३॥ । जं जीणासु असुन्नमरणं ॥ १० ॥ व्याख्या-कटिति शीघ्रं गुणश्रेणिकरणादनंतर । मित्यर्थः. गुणात्सम्यक्त्वादिरूपात्पतिते मिथ्यात्वं गते जंतौ कटित्येव चाऽप्रशस्तेन मरणेन मृते सति, नारकादिरूपे परनवे कंचित्कालमुदयमाश्रित्याद्यास्तिस्रो गुणश्रेणयः सम्यक्त्वो त्पाददेशविर तिसर्व विरतिनिमित्ताः प्राप्यंते, न शेषाः. नारकादिनवो ह्यप्रशस्तेन मरणेन प्राप्यते, न च शेषासु गुणश्रेणीषु सतीप्वप्रशास्तं मरणं नवति, किंतु कोणासु, तत श्राद्या ए. व तिस्रो गुणश्रेगयो नारकादिनवे प्राप्यंते, न शेषा इति. तदेवमुक्ता गुणश्रेणयः ॥ १० ॥ थल संप्रति क नकृष्टप्रदेशोदयं करोति, कश्च जघन्यमित्येतनिरूपयतिॐ ॥ मूलम् ॥-नक्कोमपएसुदयं । गुणमेढीसीमगे गुणियकम्मो ॥ सवासु कुण उदेण। खवियकम्मो पुण जहन्नं ॥ १० ॥ व्याख्या सर्वासु प्रकृतिषु, षष्टीसप्तम्योरप्रत्यत्नेदात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy