________________
नाग
पंचसं सर्वासां प्रकृतीनामोघेन सामान्येन बाहुल्येनेत्यर्थः, नत्कृष्टं प्रदेशोदयं करोति, गुणश्रेणीशि- टीका
रसि वर्तमानो गुणितकौशो वक्ष्यमाणस्वरूप इति. ॥ १० ॥ सांप्रतमुत्कृष्टप्रदेशोदयस्वा
मिनं सर्वासा प्रकृतीनां वैविक्त्येनोपदिदर्शयिषुराद॥६३०॥ ॥मूलम् ॥-सम्मनवेयसंजवण-याण खीणंतदुजिणअंताणं ॥ लहु खवणाए अंते ।
- अवहिस्स असोहिणुक्कोसो ॥१०॥ व्याख्या-सम्यक्त्ववेदत्रयसंज्वलनचतुष्टयरूपाणामष्टा
नां प्रकृतीनां लघुकपणया शीघ्रतपणया क्षपणार्थमन्युद्यतस्य, विविधा दि कपणा लघुकपणा चिरक्षपणा च. तत्र योऽष्टवार्षिक एव सप्तमासात्यधिकः संयमं प्रपन्नः, तत्प्रतिपत्त्यनंतरं चांतर्मुदूर्नेन कपकश्रेणिमारनते, तस्य या कपणा सा लघुकपणा, यस्तु प्रजूतेन का
लेन संयमं प्रतिपद्यते, संयमप्रतिपत्तेश्चोर्ध्वं प्रनूतेन कालेन कपकश्रेणिमारनते, तस्य या या कपणा सा चिरकपणा. तया च प्रनूताः पुजलाः परिशटंति, स्तोका एव शेषा अवतिष्टते,
ततो न तया नत्कृष्टः प्रदेशोदयो लन्यते, तत नुच्यते, लघुक्षपणायामन्युद्यतस्येति, तस्य गु. गितकौशस्य स्वस्वोदयचरमसमये नत्कृष्टः प्रदेशो नवति.
॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org